Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 2:12 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 tataH sa tatkSaNam utthAya zayyAM gRhItvA sarvveSAM sAkSAt jagAma; sarvve vismitA etAdRzaM karmma vayam kadApi nApazyAma, imAM kathAM kathayitvezvaraM dhanyamabruvan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 ततः स तत्क्षणम् उत्थाय शय्यां गृहीत्वा सर्व्वेषां साक्षात् जगाम; सर्व्वे विस्मिता एतादृशं कर्म्म वयम् कदापि नापश्याम, इमां कथां कथयित्वेश्वरं धन्यमब्रुवन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততঃ স তৎক্ষণম্ উত্থায শয্যাং গৃহীৎৱা সৰ্ৱ্ৱেষাং সাক্ষাৎ জগাম; সৰ্ৱ্ৱে ৱিস্মিতা এতাদৃশং কৰ্ম্ম ৱযম্ কদাপি নাপশ্যাম, ইমাং কথাং কথযিৎৱেশ্ৱৰং ধন্যমব্ৰুৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততঃ স তৎক্ষণম্ উত্থায শয্যাং গৃহীৎৱা সর্ৱ্ৱেষাং সাক্ষাৎ জগাম; সর্ৱ্ৱে ৱিস্মিতা এতাদৃশং কর্ম্ম ৱযম্ কদাপি নাপশ্যাম, ইমাং কথাং কথযিৎৱেশ্ৱরং ধন্যমব্রুৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတး သ တတ္က္ၐဏမ် ဥတ္ထာယ ၑယျာံ ဂၖဟီတွာ သရွွေၐာံ သာက္ၐာတ် ဇဂါမ; သရွွေ ဝိသ္မိတာ ဧတာဒၖၑံ ကရ္မ္မ ဝယမ် ကဒါပိ နာပၑျာမ, ဣမာံ ကထာံ ကထယိတွေၑွရံ ဓနျမဗြုဝန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tataH sa tatkSaNam utthAya zayyAM gRhItvA sarvvESAM sAkSAt jagAma; sarvvE vismitA EtAdRzaM karmma vayam kadApi nApazyAma, imAM kathAM kathayitvEzvaraM dhanyamabruvan|

Ver Capítulo Copiar




मार्क 2:12
13 Referencias Cruzadas  

anena sarvve vismitAH kathayAJcakruH, eSaH kiM dAyUdaH santAno nahi?


itthaM mUkA vAkyaM vadanti, zuSkakarAH svAsthyamAyAnti, paGgavo gacchanti, andhA vIkSante, iti vilokya lokA vismayaM manyamAnA isrAyela IzvaraM dhanyaM babhASire|


tena bhUte tyAjite sa mUkaH kathAM kathayituM prArabhata, tena janA vismayaM vijJAya kathayAmAsuH, isrAyelo vaMze kadApi nedRgadRzyata;


mAnavA itthaM vilokya vismayaM menire, IzvareNa mAnavAya sAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASire ca|


tenaiva sarvve camatkRtya parasparaM kathayAJcakrire, aho kimidaM? kIdRzo'yaM navya upadezaH? anena prabhAvenApavitrabhUteSvAjJApiteSu te tadAjJAnuvarttino bhavanti|


uttiSTha tava zayyAM gRhItvA svagRhaM yAhi, ahaM tvAmidam AjJApayAmi|


tataH paraM tasyA gAtre hastArpaNamAtrAt sA RjurbhUtvezvarasya dhanyavAdaM karttumArebhe|


tadA teSAmekaH svaM svasthaM dRSTvA proccairIzvaraM dhanyaM vadan vyAghuTyAyAto yIzo rguNAnanuvadan taccaraNAdhobhUmau papAta;


tasmAt sarvve vismaya prAptA manaHsu bhItAzca vayamadyAsambhavakAryyANyadarzAma ityuktvA paramezvaraM dhanyaM proditAH|


tasmAt sarvve lokAH zazaGkire; eko mahAbhaviSyadvAdI madhye'smAkam samudait, Izvarazca svalokAnanvagRhlAt kathAmimAM kathayitvA IzvaraM dhanyaM jagaduH|


kintu bahavo lokAstasmin vizvasya kathitavAnto'bhiSikttapuruSa Agatya mAnuSasyAsya kriyAbhyaH kim adhikA AzcaryyAH kriyAH kariSyati?


kopi manuSyo janmAndhAya cakSuSI adadAt jagadArambhAd etAdRzIM kathAM kopi kadApi nAzRNot|


yadaghaTata tad dRSTA sarvve lokA Izvarasya guNAn anvavadan tasmAt lokabhayAt tau daNDayituM kamapyupAyaM na prApya te punarapi tarjayitvA tAvatyajan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos