Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 13:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 kintu yUyam AtmArthe sAvadhAnAstiSThata, yato lokA rAjasabhAyAM yuSmAn samarpayiSyanti, tathA bhajanagRhe prahariSyanti; yUyaM madarthe dezAdhipAn bhUpAMzca prati sAkSyadAnAya teSAM sammukhe upasthApayiSyadhve|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 किन्तु यूयम् आत्मार्थे सावधानास्तिष्ठत, यतो लोका राजसभायां युष्मान् समर्पयिष्यन्ति, तथा भजनगृहे प्रहरिष्यन्ति; यूयं मदर्थे देशाधिपान् भूपांश्च प्रति साक्ष्यदानाय तेषां सम्मुखे उपस्थापयिष्यध्वे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কিন্তু যূযম্ আত্মাৰ্থে সাৱধানাস্তিষ্ঠত, যতো লোকা ৰাজসভাযাং যুষ্মান্ সমৰ্পযিষ্যন্তি, তথা ভজনগৃহে প্ৰহৰিষ্যন্তি; যূযং মদৰ্থে দেশাধিপান্ ভূপাংশ্চ প্ৰতি সাক্ষ্যদানায তেষাং সম্মুখে উপস্থাপযিষ্যধ্ৱে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কিন্তু যূযম্ আত্মার্থে সাৱধানাস্তিষ্ঠত, যতো লোকা রাজসভাযাং যুষ্মান্ সমর্পযিষ্যন্তি, তথা ভজনগৃহে প্রহরিষ্যন্তি; যূযং মদর্থে দেশাধিপান্ ভূপাংশ্চ প্রতি সাক্ষ্যদানায তেষাং সম্মুখে উপস্থাপযিষ্যধ্ৱে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကိန္တု ယူယမ် အာတ္မာရ္ထေ သာဝဓာနာသ္တိၐ္ဌတ, ယတော လောကာ ရာဇသဘာယာံ ယုၐ္မာန် သမရ္ပယိၐျန္တိ, တထာ ဘဇနဂၖဟေ ပြဟရိၐျန္တိ; ယူယံ မဒရ္ထေ ဒေၑာဓိပါန် ဘူပါံၑ္စ ပြတိ သာက္ၐျဒါနာယ တေၐာံ သမ္မုခေ ဥပသ္ထာပယိၐျဓွေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kintu yUyam AtmArthE sAvadhAnAstiSThata, yatO lOkA rAjasabhAyAM yuSmAn samarpayiSyanti, tathA bhajanagRhE prahariSyanti; yUyaM madarthE dEzAdhipAn bhUpAMzca prati sAkSyadAnAya tESAM sammukhE upasthApayiSyadhvE|

Ver Capítulo Copiar




मार्क 13:9
37 Referencias Cruzadas  

kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtre kupyati, sa vicArasabhAyAM daNDArho bhaviSyati; yaH kazcicca svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviSyati; punazca tvaM mUDha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviSyati|


sAvadhAno bhava kathAmimAM kamapi mA vada; svAtmAnaM yAjakaM darzaya, lokebhyaH svapariSkRteH pramANadAnAya mUsAnirNItaM yaddAnaM tadutsRjasva ca|


tato yAzustAn vaktumArebhe, kopi yathA yuSmAn na bhrAmayati tathAtra yUyaM sAvadhAnA bhavata|


dezasya vipakSatayA dezo rAjyasya vipakSatayA ca rAjyamutthAsyati, tathA sthAne sthAne bhUmikampo durbhikSaM mahAklezAzca samupasthAsyanti, sarvva ete duHkhasyArambhAH|


tatra yadi kepi yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAzca na zRNvanti tarhi tatsthAnAt prasthAnasamaye teSAM viruddhaM sAkSyaM dAtuM svapAdAnAsphAlya rajaH sampAtayata; ahaM yuSmAn yathArthaM vacmi vicAradine tannagarasyAvasthAtaH sidomAmorayo rnagarayoravasthA sahyatarA bhaviSyati|


tatra yadi kasyacit purasya lokA yuSmAkamAtithyaM na kurvvanti tarhi tasmAnnagarAd gamanakAle teSAM viruddhaM sAkSyArthaM yuSmAkaM padadhUlIH sampAtayata|


dAsaH prabho rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; te yadi mAmevAtADayan tarhi yuSmAnapi tADayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|


lokA yuSmAn bhajanagRhebhyo dUrIkariSyanti tathA yasmin samaye yuSmAn hatvA Izvarasya tuSTi janakaM karmmAkurmma iti maMsyante sa samaya Agacchanti|


sosmAkaM samIpametya paulasya kaTibandhanaM gRhItvA nijahastApAdAn baddhvA bhASitavAn yasyedaM kaTibandhanaM taM yihUdIyalokA yirUzAlamanagara itthaM baddhvA bhinnadezIyAnAM kareSu samarpayiSyantIti vAkyaM pavitra AtmA kathayati|


imAM kathAM zrutvA te manaHsu biddhAH santastaM prati dantagharSaNam akurvvan|


mama nAmanimittaJca tena kiyAn mahAn klezo bhoktavya etat taM darzayiSyAmi|


yato yena yuSmAbhiH khrISTe kevalavizvAsaH kriyate tannahi kintu tasya kRte klezo'pi sahyate tAdRzo varaH khrISTasyAnurodhAd yuSmAbhiH prApi,


taccezvarasya nyAyavicArasya pramANaM bhavati yato yUyaM yasya kRte duHkhaM sahadhvaM tasyezvarIyarAjyasya yogyA bhavatha|


asmAkaM zramo yat paNDazramo na bhavet kintu sampUrNaM vetanamasmAbhi rlabhyeta tadarthaM svAnadhi sAvadhAnA bhavataH|


yuSmAkaM bhrAtA yIzukhrISTasya klezarAjyatitikSANAM sahabhAgI cAhaM yohan Izvarasya vAkyaheto ryIzukhrISTasya sAkSyahetozca pAtmanAmaka upadvIpa AsaM|


tvayA yo yaH klezaH soDhavyastasmAt mA bhaiSIH pazya zayatAno yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSepsyati daza dinAni yAvat klezo yuSmAsu varttiSyate ca| tvaM mRtyuparyyantaM vizvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


tava kriyA mama gocarAH, yatra zayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhakterasvIkArastvayA na kRto mama vizvAsyasAkSiNa AntipAH samaye 'pi na kRtaH| sa tu yuSmanmadhye 'ghAni yataH zayatAnastatraiva nivasati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos