Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 12:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 tataH paraM soparaM dAsaM prAhiNot tadA te taM jaghnuH, evam anekeSAM kasyacit prahAraH kasyacid vadhazca taiH kRtaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 ततः परं सोपरं दासं प्राहिणोत् तदा ते तं जघ्नुः, एवम् अनेकेषां कस्यचित् प्रहारः कस्यचिद् वधश्च तैः कृतः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততঃ পৰং সোপৰং দাসং প্ৰাহিণোৎ তদা তে তং জঘ্নুঃ, এৱম্ অনেকেষাং কস্যচিৎ প্ৰহাৰঃ কস্যচিদ্ ৱধশ্চ তৈঃ কৃতঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততঃ পরং সোপরং দাসং প্রাহিণোৎ তদা তে তং জঘ্নুঃ, এৱম্ অনেকেষাং কস্যচিৎ প্রহারঃ কস্যচিদ্ ৱধশ্চ তৈঃ কৃতঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတး ပရံ သောပရံ ဒါသံ ပြာဟိဏောတ် တဒါ တေ တံ ဇဃ္နုး, ဧဝမ် အနေကေၐာံ ကသျစိတ် ပြဟာရး ကသျစိဒ် ဝဓၑ္စ တဲး ကၖတး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tataH paraM sOparaM dAsaM prAhiNOt tadA tE taM jaghnuH, Evam anEkESAM kasyacit prahAraH kasyacid vadhazca taiH kRtaH|

Ver Capítulo Copiar




मार्क 12:5
11 Referencias Cruzadas  

anye lokAstasya dAseyAn dhRtvA daurAtmyaM vyavahRtya tAnavadhiSuH|


he yirUzAlam he yirUzAlam nagari tvaM bhaviSyadvAdino hatavatI, tava samIpaM preritAMzca pASANairAhatavatI, yathA kukkuTI zAvakAn pakSAdhaH saMgRhlAti, tathA tava santAnAn saMgrahItuM ahaM bahuvAram aicchaM; kintu tvaM na samamanyathAH|


tadA Anandata, tathA bhRzaM hlAdadhvaJca, yataH svarge bhUyAMsi phalAni lapsyadhve; te yuSmAkaM purAtanAn bhaviSyadvAdino'pi tAdRg atADayan|


tataH sa punaranyamekaM bhRtyaM praSayAmAsa, kintu te kRSIvalAH pASANAghAtaistasya ziro bhaGktvA sApamAnaM taM vyasarjan|


tataH paraM mayA svaputre prahite te tamavazyaM sammaMsyante, ityuktvAvazeSe teSAM sannidhau nijapriyam advitIyaM putraM preSayAmAsa|


kintvahaM yuSmAn vadAmi , eliyArthe lipi ryathAste tathaiva sa etya yayau, lokA: svecchAnurUpaM tamabhivyavaharanti sma|


ata eva sa yathA dayAlu ryUyamapi tAdRzA dayAlavo bhavata|


Síguenos en:

Anuncios


Anuncios