मार्क 1:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script3 "paramezasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathaJcaiva samAnaM kurutAdhunA|" ityetat prAntare vAkyaM vadataH kasyacidravaH|| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 "परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथञ्चैव समानं कुरुताधुना।" इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद्रवः॥ Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 "পৰমেশস্য পন্থানং পৰিষ্কুৰুত সৰ্ৱ্ৱতঃ| তস্য ৰাজপথঞ্চৈৱ সমানং কুৰুতাধুনা| " ইত্যেতৎ প্ৰান্তৰে ৱাক্যং ৱদতঃ কস্যচিদ্ৰৱঃ|| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 "পরমেশস্য পন্থানং পরিষ্কুরুত সর্ৱ্ৱতঃ| তস্য রাজপথঞ্চৈৱ সমানং কুরুতাধুনা| " ইত্যেতৎ প্রান্তরে ৱাক্যং ৱদতঃ কস্যচিদ্রৱঃ|| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 "ပရမေၑသျ ပန္ထာနံ ပရိၐ္ကုရုတ သရွွတး၊ တသျ ရာဇပထဉ္စဲဝ သမာနံ ကုရုတာဓုနာ၊ " ဣတျေတတ် ပြာန္တရေ ဝါကျံ ဝဒတး ကသျစိဒြဝး။ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 "paramEzasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathanjcaiva samAnaM kurutAdhunA|" ityEtat prAntarE vAkyaM vadataH kasyacidravaH|| Ver Capítulo |