Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 yataH kecidUcuryohan zmazAnAdudatiSThat| kecidUcuH, eliyo darzanaM dattavAn; evamanyalokA UcuH pUrvvIyaH kazcid bhaviSyadvAdI samutthitaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 यतः केचिदूचुर्योहन् श्मशानादुदतिष्ठत्। केचिदूचुः, एलियो दर्शनं दत्तवान्; एवमन्यलोका ऊचुः पूर्व्वीयः कश्चिद् भविष्यद्वादी समुत्थितः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যতঃ কেচিদূচুৰ্যোহন্ শ্মশানাদুদতিষ্ঠৎ| কেচিদূচুঃ, এলিযো দৰ্শনং দত্তৱান্; এৱমন্যলোকা ঊচুঃ পূৰ্ৱ্ৱীযঃ কশ্চিদ্ ভৱিষ্যদ্ৱাদী সমুত্থিতঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যতঃ কেচিদূচুর্যোহন্ শ্মশানাদুদতিষ্ঠৎ| কেচিদূচুঃ, এলিযো দর্শনং দত্তৱান্; এৱমন্যলোকা ঊচুঃ পূর্ৱ্ৱীযঃ কশ্চিদ্ ভৱিষ্যদ্ৱাদী সমুত্থিতঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယတး ကေစိဒူစုရျောဟန် ၑ္မၑာနာဒုဒတိၐ္ဌတ်၊ ကေစိဒူစုး, ဧလိယော ဒရ္ၑနံ ဒတ္တဝါန်; ဧဝမနျလောကာ ဦစုး ပူရွွီယး ကၑ္စိဒ် ဘဝိၐျဒွါဒီ သမုတ္ထိတး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yataH kEcidUcuryOhan zmazAnAdudatiSThat| kEcidUcuH, EliyO darzanaM dattavAn; EvamanyalOkA UcuH pUrvvIyaH kazcid bhaviSyadvAdI samutthitaH|

Ver Capítulo Copiar




लूका 9:8
6 Referencias Cruzadas  

tadAnIM te kathitavantaH, kecid vadanti tvaM majjayitA yohan, kecidvadanti, tvam eliyaH, kecicca vadanti, tvaM yirimiyo vA kazcid bhaviSyadvAdIti|


tadA ziSyAstaM papracchuH, prathamam eliya AyAsyatIti kuta upAdhyAyairucyate?


anye'kathayan ayam eliyaH, kepi kathitavanta eSa bhaviSyadvAdI yadvA bhaviSyadvAdinAM sadRza ekoyam|


te pratyUcuH tvAM yohanaM majjakaM vadanti kintu kepi kepi eliyaM vadanti; apare kepi kepi bhaviSyadvAdinAm eko jana iti vadanti|


tataste prAcuH, tvAM yohanmajjakaM vadanti; kecit tvAm eliyaM vadanti, pUrvvakAlikaH kazcid bhaviSyadvAdI zmazAnAd udatiSThad ityapi kecid vadanti|


tadA te'pRcchan tarhi ko bhavAn? kiM eliyaH? sovadat na; tataste'pRcchan tarhi bhavAn sa bhaviSyadvAdI? sovadat nAhaM saH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos