Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:51 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

51 anantaraM tasyArohaNasamaya upasthite sa sthiracetA yirUzAlamaM prati yAtrAM karttuM nizcityAgre dUtAn preSayAmAsa|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

51 अनन्तरं तस्यारोहणसमय उपस्थिते स स्थिरचेता यिरूशालमं प्रति यात्रां कर्त्तुं निश्चित्याग्रे दूतान् प्रेषयामास।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 অনন্তৰং তস্যাৰোহণসময উপস্থিতে স স্থিৰচেতা যিৰূশালমং প্ৰতি যাত্ৰাং কৰ্ত্তুং নিশ্চিত্যাগ্ৰে দূতান্ প্ৰেষযামাস|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 অনন্তরং তস্যারোহণসময উপস্থিতে স স্থিরচেতা যিরূশালমং প্রতি যাত্রাং কর্ত্তুং নিশ্চিত্যাগ্রে দূতান্ প্রেষযামাস|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 အနန္တရံ တသျာရောဟဏသမယ ဥပသ္ထိတေ သ သ္ထိရစေတာ ယိရူၑာလမံ ပြတိ ယာတြာံ ကရ္တ္တုံ နိၑ္စိတျာဂြေ ဒူတာန် ပြေၐယာမာသ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 anantaraM tasyArOhaNasamaya upasthitE sa sthiracEtA yirUzAlamaM prati yAtrAM karttuM nizcityAgrE dUtAn prESayAmAsa|

Ver Capítulo Copiar




लूका 9:51
29 Referencias Cruzadas  

atha prabhustAnityAdizya svargaM nItaH san paramezvarasya dakSiNa upaviveza|


kintu yena majjanenAhaM magno bhaviSyAmi yAvatkAlaM tasya siddhi rna bhaviSyati tAvadahaM katikaSTaM prApsyAmi|


tataH sa yirUzAlamnagaraM prati yAtrAM kRtvA nagare nagare grAme grAme samupadizan jagAma|


sa yirUzAlami yAtrAM kurvvan zomiroNgAlIlpradezamadhyena gacchati,


anantaraM sa dvAdazaziSyAnAhUya babhASe, pazyata vayaM yirUzAlamnagaraM yAmaH, tasmAt manuSyaputre bhaviSyadvAdibhiruktaM yadasti tadanurUpaM taM prati ghaTiSyate;


atha sa yirUzAlamaH samIpa upAtiSThad IzvararAjatvasyAnuSThAnaM tadaiva bhaviSyatIti lokairanvabhUyata, tasmAt sa zrotRbhyaH punardRSTAntakathAm utthApya kathayAmAsa|


ityupadezakathAM kathayitvA sogragaH san yirUzAlamapuraM yayau|


AziSaM vadanneva ca tebhyaH pRthag bhUtvA svargAya nIto'bhavat|


tadanantaraM pathi gamanakAle jana ekastaM babhASe, he prabho bhavAn yatra yAti bhavatA sahAhamapi tatra yAsyAmi|


nistArotsavasya kiJcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSobhUd iti jJAtvA yIzurAprathamAd yeSu jagatpravAsiSvAtmIyalokeSa prema karoti sma teSu zeSaM yAvat prema kRtavAn|


pituH samIpAjjajad Agatosmi jagat parityajya ca punarapi pituH samIpaM gacchAmi|


sAmprataM svasya prerayituH samIpaM gacchAmi tathApi tvaM kka gacchasi kathAmetAM yuSmAkaM kopi mAM na pRcchati|


sAmpratam asmin jagati mamAvasthiteH zeSam abhavat ahaM tava samIpaM gacchAmi kintu te jagati sthAsyanti; he pavitra pitarAvayo ryathaikatvamAste tathA teSAmapyekatvaM bhavati tadarthaM yAllokAn mahyam adadAstAn svanAmnA rakSa|


yadi manujasutaM pUrvvavAsasthAnam UrdvvaM gacchantaM pazyatha tarhi kiM bhaviSyati?


sa svanidhanaduHkhabhogAt param anekapratyayakSapramANauH svaM sajIvaM darzayitvA


iti vAkyamuktvA sa teSAM samakSaM svargaM nIto'bhavat, tato meghamAruhya teSAM dRSTeragocaro'bhavat|


yataH sa yasyAH zakteH prabalatAM khrISTe prakAzayan mRtagaNamadhyAt tam utthApitavAn,


pUrNayatnena lakSyaM prati dhAvan khrISTayIzunorddhvAt mAm Ahvayata IzvarAt jetRpaNaM prAptuM ceSTe|


aparaM yasya mahattvaM sarvvasvIkRtam Izvarabhaktestat nigUDhavAkyamidam Izvaro mAnavadehe prakAzita AtmanA sapuNyIkRto dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTe ghoSito jagato vizvAsapAtrIbhUtastejaHprAptaye svargaM nItazceti|


yazcAsmAkaM vizvAsasyAgresaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM soDhavAn IzvarIyasiMhAsanasya dakSiNapArzve samupaviSTavAMzca|


tatraivAsmAkam agrasaro yIzuH pravizya malkISedakaH zreNyAM nityasthAyI yAjako'bhavat|


yataH sa svargaM gatvezvarasya dakSiNe vidyate svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos