Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 tatra yadi kasyacit purasya lokA yuSmAkamAtithyaM na kurvvanti tarhi tasmAnnagarAd gamanakAle teSAM viruddhaM sAkSyArthaM yuSmAkaM padadhUlIH sampAtayata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 तत्र यदि कस्यचित् पुरस्य लोका युष्माकमातिथ्यं न कुर्व्वन्ति तर्हि तस्मान्नगराद् गमनकाले तेषां विरुद्धं साक्ष्यार्थं युष्माकं पदधूलीः सम्पातयत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তত্ৰ যদি কস্যচিৎ পুৰস্য লোকা যুষ্মাকমাতিথ্যং ন কুৰ্ৱ্ৱন্তি তৰ্হি তস্মান্নগৰাদ্ গমনকালে তেষাং ৱিৰুদ্ধং সাক্ষ্যাৰ্থং যুষ্মাকং পদধূলীঃ সম্পাতযত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তত্র যদি কস্যচিৎ পুরস্য লোকা যুষ্মাকমাতিথ্যং ন কুর্ৱ্ৱন্তি তর্হি তস্মান্নগরাদ্ গমনকালে তেষাং ৱিরুদ্ধং সাক্ষ্যার্থং যুষ্মাকং পদধূলীঃ সম্পাতযত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတြ ယဒိ ကသျစိတ် ပုရသျ လောကာ ယုၐ္မာကမာတိထျံ န ကုရွွန္တိ တရှိ တသ္မာန္နဂရာဒ် ဂမနကာလေ တေၐာံ ဝိရုဒ္ဓံ သာက္ၐျာရ္ထံ ယုၐ္မာကံ ပဒဓူလီး သမ္ပာတယတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatra yadi kasyacit purasya lOkA yuSmAkamAtithyaM na kurvvanti tarhi tasmAnnagarAd gamanakAlE tESAM viruddhaM sAkSyArthaM yuSmAkaM padadhUlIH sampAtayata|

Ver Capítulo Copiar




लूका 9:5
13 Referencias Cruzadas  

yUyaM mannAmahetoH zAstRNAM rAjJAJca samakSaM tAnanyadezinazcAdhi sAkSitvArthamAneSyadhve|


tatra yadi kepi yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAzca na zRNvanti tarhi tatsthAnAt prasthAnasamaye teSAM viruddhaM sAkSyaM dAtuM svapAdAnAsphAlya rajaH sampAtayata; ahaM yuSmAn yathArthaM vacmi vicAradine tannagarasyAvasthAtaH sidomAmorayo rnagarayoravasthA sahyatarA bhaviSyati|


yaH kazcidIdRzasya kasyApi bAlasyAtithyaM karoti sa mamAtithyaM karoti; yaH kazcinmamAtithyaM karoti sa kevalam mamAtithyaM karoti tanna matprerakasyApyAtithyaM karoti|


yo jano yuSmAkaM vAkyaM gRhlAti sa mamaiva vAkyaM gRhlAti; kiJca yo jano yuSmAkam avajJAM karoti sa mamaivAvajJAM karoti; yo jano mamAvajJAM karoti ca sa matprerakasyaivAvajJAM karoti|


pazcAt sa tamAjJApayAmAsa kathAmimAM kasmaicid akathayitvA yAjakasya samIpaJca gatvA svaM darzaya, lokebhyo nijapariSkRtatvasya pramANadAnAya mUsAjJAnusAreNa dravyamutmRjasva ca|


yUyaJca yannivezanaM pravizatha nagaratyAgaparyyanataM tannivezane tiSThata|


yo jano mama nAmnAsya bAlAsyAtithyaM vidadhAti sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti sa mama prerakasyAtithyaM vidadhAti, yuSmAkaM madhyeyaH svaM sarvvasmAt kSudraM jAnIte sa eva zreSTho bhaviSyati|


ataH kAraNAt tau nijapadadhUlIsteSAM prAtikUlyena pAtayitveेkaniyaM nagaraM gatau|


kintu te 'tIva virodhaM vidhAya pASaNDIyakathAM kathitavantastataH paulo vastraM dhunvan etAM kathAM kathitavAn, yuSmAkaM zoNitapAtAparAdho yuSmAn pratyeva bhavatu, tenAhaM niraparAdho 'dyArabhya bhinnadezIyAnAM samIpaM yAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos