Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:47 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

47 tato yIzusteSAM manobhiprAyaM viditvA bAlakamekaM gRhItvA svasya nikaTe sthApayitvA tAn jagAda,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

47 ततो यीशुस्तेषां मनोभिप्रायं विदित्वा बालकमेकं गृहीत्वा स्वस्य निकटे स्थापयित्वा तान् जगाद,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 ততো যীশুস্তেষাং মনোভিপ্ৰাযং ৱিদিৎৱা বালকমেকং গৃহীৎৱা স্ৱস্য নিকটে স্থাপযিৎৱা তান্ জগাদ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 ততো যীশুস্তেষাং মনোভিপ্রাযং ৱিদিৎৱা বালকমেকং গৃহীৎৱা স্ৱস্য নিকটে স্থাপযিৎৱা তান্ জগাদ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 တတော ယီၑုသ္တေၐာံ မနောဘိပြာယံ ဝိဒိတွာ ဗာလကမေကံ ဂၖဟီတွာ သွသျ နိကဋေ သ္ထာပယိတွာ တာန် ဇဂါဒ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 tatO yIzustESAM manObhiprAyaM viditvA bAlakamEkaM gRhItvA svasya nikaTE sthApayitvA tAn jagAda,

Ver Capítulo Copiar




लूका 9:47
17 Referencias Cruzadas  

tato yIzustad viditvA sthanAntaraM gatavAn; anyeSu bahunareSu tatpazcAd gateSu tAn sa nirAmayAn kRtvA ityAjJApayat,


tataH sa teSAm etAdRzIM cintAM vijJAya kathitavAn, yUyaM manaHsu kRta etAdRzIM kucintAM kurutha?


tadA yIzusteSAm itthaM cintanaM viditvA tebhyokathayad yUyaM manobhiH kuto vitarkayatha?


bhavAn sarvvajJaH kenacit pRSTo bhavitumapi bhavataH prayojanaM nAstItyadhunAsmAkaM sthirajJAnaM jAtaM tasmAd bhavAn Izvarasya samIpAd AgatavAn ityatra vayaM vizvasimaH|


sa mAnaveSu kasyacit pramANaM nApekSata yato manujAnAM madhye yadyadasti tattat sojAnAt|


pazcAt sa tRtIyavAraM pRSTavAn, he yUnasaH putra zimon tvaM kiM mayi prIyase? etadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitaro duHkhito bhUtvA'kathayat he prabho bhavataH kimapyagocaraM nAsti tvayyahaM prIye tad bhavAn jAnAti; tato yIzuravadat tarhi mama meSagaNaM pAlaya|


he bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duSTatayA zizava_iva bhUtvA buddhyA siddhA bhavata|


aparaM yasya samIpe svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgocaraH ko'pi prANI nAsti tasya dRSTau sarvvamevAnAvRtaM prakAzitaJcAste|


tasyAH santAnAMzca mRtyunA haniSyAmi| tenAham antaHkaraNAnAM manasAJcAnusandhAnakArI yuSmAkamekaikasmai ca svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo jJAsyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos