Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:45 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

45 kintu te tAM kathAM na bubudhire, spaSTatvAbhAvAt tasyA abhiprAyasteSAM bodhagamyo na babhUva; tasyA AzayaH ka ityapi te bhayAt praSTuM na zekuH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

45 किन्तु ते तां कथां न बुबुधिरे, स्पष्टत्वाभावात् तस्या अभिप्रायस्तेषां बोधगम्यो न बभूव; तस्या आशयः क इत्यपि ते भयात् प्रष्टुं न शेकुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 কিন্তু তে তাং কথাং ন বুবুধিৰে, স্পষ্টৎৱাভাৱাৎ তস্যা অভিপ্ৰাযস্তেষাং বোধগম্যো ন বভূৱ; তস্যা আশযঃ ক ইত্যপি তে ভযাৎ প্ৰষ্টুং ন শেকুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 কিন্তু তে তাং কথাং ন বুবুধিরে, স্পষ্টৎৱাভাৱাৎ তস্যা অভিপ্রাযস্তেষাং বোধগম্যো ন বভূৱ; তস্যা আশযঃ ক ইত্যপি তে ভযাৎ প্রষ্টুং ন শেকুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 ကိန္တု တေ တာံ ကထာံ န ဗုဗုဓိရေ, သ္ပၐ္ဋတွာဘာဝါတ် တသျာ အဘိပြာယသ္တေၐာံ ဗောဓဂမျော န ဗဘူဝ; တသျာ အာၑယး က ဣတျပိ တေ ဘယာတ် ပြၐ္ဋုံ န ၑေကုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 kintu tE tAM kathAM na bubudhirE, spaSTatvAbhAvAt tasyA abhiprAyastESAM bOdhagamyO na babhUva; tasyA AzayaH ka ityapi tE bhayAt praSTuM na zEkuH|

Ver Capítulo Copiar




लूका 9:45
15 Referencias Cruzadas  

tadAnIM pitarastasya karaM ghRtvA tarjayitvA kathayitumArabdhavAn, he prabho, tat tvatto dUraM yAtu, tvAM prati kadApi na ghaTiSyate|


aparaM teSAM gAlIlpradeze bhramaNakAle yIzunA te gaditAH, manujasuto janAnAM kareSu samarpayiSyate tai rhaniSyate ca,


tadA zmazAnAdutthAnasya kobhiprAya iti vicAryya te tadvAkyaM sveSu gopAyAJcakrire|


kintu tatkathAM te nAbudhyanta praSTuJca bibhyaH|


etasyAH kathAyA abhiprAyaM kiJcidapi te boddhuM na zekuH teSAM nikaTe'spaSTatavAt tasyaitAsAM kathAnAm AzayaM te jJAtuM na zekuzca|


kintu tau tasyaitadvAkyasya tAtparyyaM boddhuM nAzaknutAM|


tadanantaraM teSAM madhye kaH zreSThaH kathAmetAM gRhItvA te mitho vivAdaM cakruH|


asyAH ghaTanAyAstAtparyyaM ziSyAH prathamaM nAbudhyanta, kintu yIzau mahimAnaM prApte sati vAkyamidaM tasmina akathyata lokAzca tampratIttham akurvvan iti te smRtavantaH|


tadA lokA akathayan sobhiSiktaH sarvvadA tiSThatIti vyavasthAgranthe zrutam asmAbhiH, tarhi manuSyaputraH protthApito bhaviSyatIti vAkyaM kathaM vadasi? manuSyaputroyaM kaH?


tadA thomA avadat, he prabho bhavAn kutra yAti tadvayaM na jAnImaH, tarhi kathaM panthAnaM jJAtuM zaknumaH?


tadA ziSyAH parasparaM praSTum Arambhanta, kimasmai kopi kimapi bhakSyamAnIya dattavAn?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos