Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 9:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 tataH paraM sa dvAdazaziSyAnAhUya bhUtAn tyAjayituM rogAn pratikarttuJca tebhyaH zaktimAdhipatyaJca dadau|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परं स द्वादशशिष्यानाहूय भूतान् त्याजयितुं रोगान् प्रतिकर्त्तुञ्च तेभ्यः शक्तिमाधिपत्यञ्च ददौ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰং স দ্ৱাদশশিষ্যানাহূয ভূতান্ ত্যাজযিতুং ৰোগান্ প্ৰতিকৰ্ত্তুঞ্চ তেভ্যঃ শক্তিমাধিপত্যঞ্চ দদৌ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরং স দ্ৱাদশশিষ্যানাহূয ভূতান্ ত্যাজযিতুং রোগান্ প্রতিকর্ত্তুঞ্চ তেভ্যঃ শক্তিমাধিপত্যঞ্চ দদৌ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရံ သ ဒွါဒၑၑိၐျာနာဟူယ ဘူတာန် တျာဇယိတုံ ရောဂါန် ပြတိကရ္တ္တုဉ္စ တေဘျး ၑက္တိမာဓိပတျဉ္စ ဒဒေါ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paraM sa dvAdazaziSyAnAhUya bhUtAn tyAjayituM rOgAn pratikarttunjca tEbhyaH zaktimAdhipatyanjca dadau|

Ver Capítulo Copiar




लूका 9:1
15 Referencias Cruzadas  

ahaM tubhyaM svargIyarAjyasya kuJjikAM dAsyAmi, tena yat kiJcana tvaM pRthivyAM bhaMtsyasi tatsvarge bhaMtsyate, yacca kiJcana mahyAM mokSyasi tat svarge mokSyate|


tena kRtsnasuriyAdezasya madhyaM tasya yazo vyApnot, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvanto manujA nAnAvidhavyAdhibhiH kliSTA Asan, teSu sarvveSu tasya samIpam AnIteSu sa tAn svasthAn cakAra|


yato mayi paranidhne'pi mama nidezavazyAH kati kati senAH santi, tata ekasmin yAhItyukte sa yAti, tadanyasmin ehItyukte sa AyAti, tathA mama nijadAse karmmaitat kurvvityukte sa tat karoti|


tataH paraM prabhuraparAn saptatiziSyAn niyujya svayaM yAni nagarANi yAni sthAnAni ca gamiSyati tAni nagarANi tAni sthAnAni ca prati dvau dvau janau prahitavAn|


pazyata sarpAn vRzcikAn ripoH sarvvaparAkramAMzca padatalai rdalayituM yuSmabhyaM zaktiM dadAmi tasmAd yuSmAkaM kApi hAni rna bhaviSyati|


ahaM yuSmAnatiyathArthaM vadAmi, yo jano mayi vizvasiti sohamiva karmmANi kariSyati varaM tatopi mahAkarmmANi kariSyati yato hetorahaM pituH samIpaM gacchAmi|


kintu yuSmAsu pavitrasyAtmana AvirbhAve sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzomiroNadezayoH pRthivyAH sImAM yAvad yAvanto dezAsteSu yarvveSu ca mayi sAkSyaM dAsyatha|


imaM yaM mAnuSaM yUyaM pazyatha paricinutha ca sa tasya nAmni vizvAsakaraNAt calanazaktiM labdhavAn tasmin tasya yo vizvAsaH sa taM yuSmAkaM sarvveSAM sAkSAt sampUrNarUpeNa svastham akArSIt|


tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAzapUrvvakaM tava sevakAn nirbhayena tava vAkyaM pracArayituM tava pavitraputrasya yIzo rnAmnA AzcaryyANyasambhavAni ca karmmANi karttuJcAjJApaya|


he aineya yIzukhrISTastvAM svastham akArSIt, tvamutthAya svazayyAM nikSipa, ityuktamAtre sa udatiSThat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos