Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 8:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 tadanyAni katipayabIjAni ca bhUmyAmuttamAyAM petustatastAnyaGkurayitvA zataguNAni phalAni pheluH| sa imA kathAM kathayitvA proccaiH provAca, yasya zrotuM zrotre staH sa zRNotu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 तदन्यानि कतिपयबीजानि च भूम्यामुत्तमायां पेतुस्ततस्तान्यङ्कुरयित्वा शतगुणानि फलानि फेलुः। स इमा कथां कथयित्वा प्रोच्चैः प्रोवाच, यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদন্যানি কতিপযবীজানি চ ভূম্যামুত্তমাযাং পেতুস্ততস্তান্যঙ্কুৰযিৎৱা শতগুণানি ফলানি ফেলুঃ| স ইমা কথাং কথযিৎৱা প্ৰোচ্চৈঃ প্ৰোৱাচ, যস্য শ্ৰোতুং শ্ৰোত্ৰে স্তঃ স শৃণোতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদন্যানি কতিপযবীজানি চ ভূম্যামুত্তমাযাং পেতুস্ততস্তান্যঙ্কুরযিৎৱা শতগুণানি ফলানি ফেলুঃ| স ইমা কথাং কথযিৎৱা প্রোচ্চৈঃ প্রোৱাচ, যস্য শ্রোতুং শ্রোত্রে স্তঃ স শৃণোতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒနျာနိ ကတိပယဗီဇာနိ စ ဘူမျာမုတ္တမာယာံ ပေတုသ္တတသ္တာနျင်္ကုရယိတွာ ၑတဂုဏာနိ ဖလာနိ ဖေလုး၊ သ ဣမာ ကထာံ ကထယိတွာ ပြောစ္စဲး ပြောဝါစ, ယသျ ၑြောတုံ ၑြောတြေ သ္တး သ ၑၖဏောတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadanyAni katipayabIjAni ca bhUmyAmuttamAyAM pEtustatastAnyagkurayitvA zataguNAni phalAni phEluH| sa imA kathAM kathayitvA prOccaiH prOvAca, yasya zrOtuM zrOtrE staH sa zRNOtu|

Ver Capítulo Copiar




लूका 8:8
25 Referencias Cruzadas  

yasya zrotuM karNau staH sa zRNotu|


aparam urvvarAyAM bIjAnyuptAni tadartha eSaH; ye tAM kathAM zrutvA vudhyante, te phalitAH santaH kecit zataguNAni kecita SaSTiguNAni kecicca triMzadguNAni phalAni janayanti|


ye janA vAkyaM zrutvA gRhlanti teSAM kasya vA triMzadguNAni kasya vA SaSTiguNAni kasya vA zataguNAni phalAni bhavanti taeva uptabIjorvvarabhUmisvarUpAH|


yasya zrotuM karNau staH sa zRNotu|


tathA kiyanti bIjAnyuttamabhUmau patitAni tAni saMvRdvya phalAnyutpAditAni kiyanti bIjAni triMzadguNAni kiyanti SaSTiguNAni kiyanti zataguNAni phalAni phalitavanti|


yasya zrotuM zrotre staH sa zRNotu|


tada bhUmyartham AlavAlarAzyarthamapi bhadraM na bhavati; lokAstad bahiH kSipanti|yasya zrotuM zrotre staH sa zRNotu|


kintu ye zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAM gRhlanti dhairyyam avalambya phalAnyutpAdayanti ca ta evottamamRtsvarUpAH|


katipayAni bIjAni kaNTakivanamadhye patitAni tataH kaNTakivanAni saMvRddhya tAni jagrasuH|


yato vayaM tasya kAryyaM prAg IzvareNa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrISTe yIzau tena mRSTAzca|


prabho ryogyaM sarvvathA santoSajanakaJcAcAraM kuryyAtArthata IzvarajJAne varddhamAnAH sarvvasatkarmmarUpaM phalaM phaleta,


yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu| yo jayati sa dvitIyamRtyunA na hiMsiSyate|


yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu| yo jano jayati tasmA aham IzvarasyArAmasthajIvanataroH phalaM bhoktuM dAsyAmi|


yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu|


yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos