Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 8:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 prabhRtayo yA bahvyaH striyaH duSTabhUtebhyo rogebhyazca muktAH satyo nijavibhUtI rvyayitvA tamasevanta, tAH sarvvAstena sArddham Asan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 प्रभृतयो या बह्व्यः स्त्रियः दुष्टभूतेभ्यो रोगेभ्यश्च मुक्ताः सत्यो निजविभूती र्व्ययित्वा तमसेवन्त, ताः सर्व्वास्तेन सार्द्धम् आसन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 প্ৰভৃতযো যা বহ্ৱ্যঃ স্ত্ৰিযঃ দুষ্টভূতেভ্যো ৰোগেভ্যশ্চ মুক্তাঃ সত্যো নিজৱিভূতী ৰ্ৱ্যযিৎৱা তমসেৱন্ত, তাঃ সৰ্ৱ্ৱাস্তেন সাৰ্দ্ধম্ আসন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 প্রভৃতযো যা বহ্ৱ্যঃ স্ত্রিযঃ দুষ্টভূতেভ্যো রোগেভ্যশ্চ মুক্তাঃ সত্যো নিজৱিভূতী র্ৱ্যযিৎৱা তমসেৱন্ত, তাঃ সর্ৱ্ৱাস্তেন সার্দ্ধম্ আসন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပြဘၖတယော ယာ ဗဟွျး သ္တြိယး ဒုၐ္ဋဘူတေဘျော ရောဂေဘျၑ္စ မုက္တား သတျော နိဇဝိဘူတီ ရွျယိတွာ တမသေဝန္တ, တား သရွွာသ္တေန သာရ္ဒ္ဓမ် အာသန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 prabhRtayO yA bahvyaH striyaH duSTabhUtEbhyO rOgEbhyazca muktAH satyO nijavibhUtI rvyayitvA tamasEvanta, tAH sarvvAstEna sArddham Asan|

Ver Capítulo Copiar




लूका 8:3
19 Referencias Cruzadas  

tadAnIM rAjA herod yIzo ryazaH zrutvA nijadAseyAn jagAd,


purA herod nijabhrAtu: philipo jAyAyA herodIyAyA anurodhAd yohanaM dhArayitvA baddhA kArAyAM sthApitavAn|


kintu herodo janmAhIyamaha upasthite herodIyAyA duhitA teSAM samakSaM nRtitvA herodamaprINyat|


tato gehamadhya pravizya tasya mAtrA mariyamA sAddhaM taM zizuM nirIkSaya daNDavad bhUtvA praNemuH, aparaM sveSAM ghanasampattiM mocayitvA suvarNaM kunduruM gandharamaJca tasmai darzanIyaM dattavantaH|


tadanantaraM sandhyAyAM satyAM saeva drAkSAkSetrapatiradhyakSaM gadivAn, kRSakAn AhUya zeSajanamArabhya prathamaM yAvat tebhyo bhRtiM dehi|


tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaiteSAM bhrAtRNAM madhye kaJcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|


yuSmAkamaM samIpe daridrAH satatamevAsate, kintu yuSmAkamantikehaM nAse satataM|


yA bahuyoSito yIzuM sevamAnA gAlIlastatpazcAdAgatAstAsAM madhye


magdalInImariyam, yohanA, yAkUbo mAtA mariyam tadanyAH saGginyo yoSitazca preritebhya etAH sarvvA vArttAH kathayAmAsuH


sa daridralokArtham acintayad iti na, kintu sa caura evaM tannikaTe mudrAsampuTakasthityA tanmadhye yadatiSThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|


aparaJca barNabbAH, zimon yaM nigraM vadanti, kurInIyalUkiyo herodA rAjJA saha kRtavidyAाbhyAso minahem, zaulazcaite ye kiyanto janA bhaviSyadvAdina upadeSTArazcAntiyakhiyAnagarasthamaNDalyAm Asan,


yUyaJcAsmatprabho ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvena yUyaM yad dhanino bhavatha tadarthaM sa dhanI sannapi yuSmatkRte nirdhano'bhavat|


sarvve pavitralokA vizeSataH kaisarasya parijanA yuSmAn namaskurvvate|


sA yat zizupoSaNenAtithisevanena pavitralokAnAM caraNaprakSAlanena kliSTAnAm upakAreNa sarvvavidhasatkarmmAcaraNena ca satkarmmakaraNAt sukhyAtiprAptA bhavet tadapyAvazyakaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos