Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 8:25 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

25 sa tAn babhASe yuSmAkaM vizvAsaH ka? tasmAtte bhItA vismitAzca parasparaM jagaduH, aho kIdRgayaM manujaH pavanaM pAnIyaJcAdizati tadubhayaM tadAdezaM vahati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 स तान् बभाषे युष्माकं विश्वासः क? तस्मात्ते भीता विस्मिताश्च परस्परं जगदुः, अहो कीदृगयं मनुजः पवनं पानीयञ्चादिशति तदुभयं तदादेशं वहति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 স তান্ বভাষে যুষ্মাকং ৱিশ্ৱাসঃ ক? তস্মাত্তে ভীতা ৱিস্মিতাশ্চ পৰস্পৰং জগদুঃ, অহো কীদৃগযং মনুজঃ পৱনং পানীযঞ্চাদিশতি তদুভযং তদাদেশং ৱহতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 স তান্ বভাষে যুষ্মাকং ৱিশ্ৱাসঃ ক? তস্মাত্তে ভীতা ৱিস্মিতাশ্চ পরস্পরং জগদুঃ, অহো কীদৃগযং মনুজঃ পৱনং পানীযঞ্চাদিশতি তদুভযং তদাদেশং ৱহতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 သ တာန် ဗဘာၐေ ယုၐ္မာကံ ဝိၑွာသး က? တသ္မာတ္တေ ဘီတာ ဝိသ္မိတာၑ္စ ပရသ္ပရံ ဇဂဒုး, အဟော ကီဒၖဂယံ မနုဇး ပဝနံ ပါနီယဉ္စာဒိၑတိ တဒုဘယံ တဒါဒေၑံ ဝဟတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 sa tAn babhASE yuSmAkaM vizvAsaH ka? tasmAttE bhItA vismitAzca parasparaM jagaduH, ahO kIdRgayaM manujaH pavanaM pAnIyanjcAdizati tadubhayaM tadAdEzaM vahati|

Ver Capítulo Copiar




लूका 8:25
16 Referencias Cruzadas  

yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stokapratyayin tvaM kutaH samazethAH?


yIzunA te proktAH, yuSmAkamapratyayAt;


tasmAt kSadya vidyamAnaM zcaH cullyAM nikSepsyate tAdRzaM yat kSetrasthitaM kusumaM tat yadIzcara itthaM bibhUSayati, tarhi he stokapratyayino yuSmAn kiM na paridhApayiSyati?


tadAnIM yIzustasyaitat vaco nizamya vismayApanno'bhUt; nijapazcAdgAmino mAnavAn avocca, yuSmAn tathyaM vacmi, isrAyelIyalokAnAM madhye'pi naitAdRzo vizvAso mayA prAptaH|


tadA sa tAn uktavAn, he alpavizvAsino yUyaM kuto vibhItha? tataH sa utthAya vAtaM sAgaraJca tarjayAmAsa, tato nirvvAtamabhavat|


taddinasya sandhyAyAM sa tebhyo'kathayad Agacchata vayaM pAraM yAma|


adya kSetre varttamAnaM zvazcUllyAM kSepsyamAnaM yat tRNaM, tasmai yadIzvara itthaM bhUSayati tarhi he alpapratyayino yuSmAna kiM na paridhApayiSyati?


athAkasmAt prabalajhaJbhzagamAd hrade naukAyAM taraGgairAcchannAyAM vipat tAn jagrAsa|tasmAd yIzorantikaM gatvA he guro he guro prANA no yAntIti gaditvA taM jAgarayAmbabhUvuH|tadA sa utthAya vAyuM taraGgAMzca tarjayAmAsa tasmAdubhau nivRtya sthirau babhUvatuH|


tataH paraM gAlIlpradezasya sammukhasthagiderIyapradeze naukAyAM lagantyAM taTe'varohamAvAd


tadA yIzuravAdIt, yadi vizvasiSi tarhIzvarasya mahimaprakAzaM drakSyasi kathAmimAM kiM tubhyaM nAkathayaM?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos