Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 7:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 yasmAd ahaM parAdhInopi mamAdhInA yAH senAH santi tAsAm ekajanaM prati yAhIti mayA prokte sa yAti; tadanyaM prati AyAhIti prokte sa AyAti; tathA nijadAsaM prati etat kurvviti prokte sa tadeva karoti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 यस्माद् अहं पराधीनोपि ममाधीना याः सेनाः सन्ति तासाम् एकजनं प्रति याहीति मया प्रोक्ते स याति; तदन्यं प्रति आयाहीति प्रोक्ते स आयाति; तथा निजदासं प्रति एतत् कुर्व्विति प्रोक्ते स तदेव करोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যস্মাদ্ অহং পৰাধীনোপি মমাধীনা যাঃ সেনাঃ সন্তি তাসাম্ একজনং প্ৰতি যাহীতি মযা প্ৰোক্তে স যাতি; তদন্যং প্ৰতি আযাহীতি প্ৰোক্তে স আযাতি; তথা নিজদাসং প্ৰতি এতৎ কুৰ্ৱ্ৱিতি প্ৰোক্তে স তদেৱ কৰোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যস্মাদ্ অহং পরাধীনোপি মমাধীনা যাঃ সেনাঃ সন্তি তাসাম্ একজনং প্রতি যাহীতি মযা প্রোক্তে স যাতি; তদন্যং প্রতি আযাহীতি প্রোক্তে স আযাতি; তথা নিজদাসং প্রতি এতৎ কুর্ৱ্ৱিতি প্রোক্তে স তদেৱ করোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယသ္မာဒ် အဟံ ပရာဓီနောပိ မမာဓီနာ ယား သေနား သန္တိ တာသာမ် ဧကဇနံ ပြတိ ယာဟီတိ မယာ ပြောက္တေ သ ယာတိ; တဒနျံ ပြတိ အာယာဟီတိ ပြောက္တေ သ အာယာတိ; တထာ နိဇဒါသံ ပြတိ ဧတတ် ကုရွွိတိ ပြောက္တေ သ တဒေဝ ကရောတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yasmAd ahaM parAdhInOpi mamAdhInA yAH sEnAH santi tAsAm EkajanaM prati yAhIti mayA prOktE sa yAti; tadanyaM prati AyAhIti prOktE sa AyAti; tathA nijadAsaM prati Etat kurvviti prOktE sa tadEva karOti|

Ver Capítulo Copiar




लूका 7:8
12 Referencias Cruzadas  

kiJcAhaM bhavatsamIpaM yAtumapi nAtmAnaM yogyaM buddhavAn, tato bhavAn vAkyamAtraM vadatu tenaiva mama dAsaH svastho bhaviSyati|


yIzuridaM vAkyaM zrutvA vismayaM yayau, mukhaM parAvartya pazcAdvarttino lokAn babhASe ca, yuSmAnahaM vadAmi isrAyelo vaMzamadhyepi vizvAsamIdRzaM na prApnavaM|


tasmAt paula ekaM zatasenApatim AhUya vAkyamidam bhASitavAn sahasrasenApateH samIpe'sya yuvamanuSyasya kiJcinnivedanam Aste, tasmAt tatsavidham enaM naya|


anantaraM sahasrasenApati rdvau zatasenApatI AhUyedam Adizat, yuvAM rAtrau praharaikAvaziSTAyAM satyAM kaisariyAnagaraM yAtuM padAtisainyAnAM dve zate ghoTakArohisainyAnAM saptatiM zaktidhArisainyAnAM dve zate ca janAn sajjitAn kurutaM|


mahAmahimazrIyuktaphIlikSAdhipataye klaudiyaluSiyasya namaskAraH|


sainyagaNa AjJAnusAreNa paulaM gRhItvA tasyAM rajanyAm AntipAtrinagaram Anayat|


anantaraM bandhanaM vinA paulaM rakSituM tasya sevanAya sAkSAtkaraNAya vA tadIyAtmIyabandhujanAn na vArayituJca zamasenApatim AdiSTavAn|


kintu zrIyuktasya samIpam etasmin kiM lekhanIyam ityasya kasyacin nirNayasya na jAtatvAd etasya vicAre sati yathAhaM lekhituM kiJcana nizcitaM prApnomi tadarthaM yuSmAkaM samakSaM vizeSato he AgripparAja bhavataH samakSam etam Anaye|


he dAsAH, yUyaM sarvvaviSaya aihikaprabhUnAm AjJAgrAhiNo bhavata dRSTigocarIyasevayA mAnavebhyo rocituM mA yatadhvaM kintu saralAntaHkaraNaiH prabho rbhAीtyA kAryyaM kurudhvaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos