Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 7:40 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

40 tadA yAzustaM jagAda, he zimon tvAM prati mama kiJcid vaktavyamasti; tasmAt sa babhASe, he guro tad vadatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

40 तदा याशुस्तं जगाद, हे शिमोन् त्वां प्रति मम किञ्चिद् वक्तव्यमस्ति; तस्मात् स बभाषे, हे गुरो तद् वदतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 তদা যাশুস্তং জগাদ, হে শিমোন্ ৎৱাং প্ৰতি মম কিঞ্চিদ্ ৱক্তৱ্যমস্তি; তস্মাৎ স বভাষে, হে গুৰো তদ্ ৱদতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 তদা যাশুস্তং জগাদ, হে শিমোন্ ৎৱাং প্রতি মম কিঞ্চিদ্ ৱক্তৱ্যমস্তি; তস্মাৎ স বভাষে, হে গুরো তদ্ ৱদতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 တဒါ ယာၑုသ္တံ ဇဂါဒ, ဟေ ၑိမောန် တွာံ ပြတိ မမ ကိဉ္စိဒ် ဝက္တဝျမသ္တိ; တသ္မာတ် သ ဗဘာၐေ, ဟေ ဂုရော တဒ် ဝဒတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 tadA yAzustaM jagAda, hE zimOn tvAM prati mama kinjcid vaktavyamasti; tasmAt sa babhASE, hE gurO tad vadatu|

Ver Capítulo Copiar




लूका 7:40
16 Referencias Cruzadas  

tadA sa sapadi yIzumupAgatya he guro, praNamAmItyuktvA taM cucumbe|


tad dine bahavo mAM vadiSyanti, he prabho he prabho, tava nAmnA kimasmAmi rbhaviSyadvAkyaM na vyAhRtaM? tava nAmnA bhUtAH kiM na tyAjitAH? tava nAmnA kiM nAnAdbhutAni karmmANi na kRtAni?


aparam ekodhipatistaM papraccha, he paramaguro, anantAyuSaH prAptaye mayA kiM karttavyaM?


tadA yIzusteSAm itthaM cintanaM viditvA tebhyokathayad yUyaM manobhiH kuto vitarkayatha?


tasmAd yIzustAn pratyavocad arogalokAnAM cikitsakena prayojanaM nAsti kintu sarogANAmeva|


tadA yIzusteSAM cintAM viditvA taM zuSkakaraM pumAMsaM provAca, tvamutthAya madhyasthAne tiSTha|


tasmAt sa nimantrayitA phirUzI manasA cintayAmAsa, yadyayaM bhaviSyadvAdI bhavet tarhi enaM spRzati yA strI sA kA kIdRzI ceti jJAtuM zaknuyAt yataH sA duSTA|


ekottamarNasya dvAvadhamarNAvAstAM, tayorekaH paJcazatAni mudrApAdAn aparazca paJcAzat mudrApAdAn dhArayAmAsa|


yUyaM mAM guruM prabhuJca vadatha tat satyameva vadatha yatohaM saeva bhavAmi|


nigadite yIzusteSAM praznecchAM jJAtvA tebhyo'kathayat kiyatkAlAt paraM mAM draSTuM na lapsyadhve, kintu kiyatkAlAt paraM pUna rdraSTuM lapsyadhve, yAmimAM kathAmakathayaM tasyA abhiprAyaM kiM yUyaM parasparaM mRgayadhve?


bhavAn sarvvajJaH kenacit pRSTo bhavitumapi bhavataH prayojanaM nAstItyadhunAsmAkaM sthirajJAnaM jAtaM tasmAd bhavAn Izvarasya samIpAd AgatavAn ityatra vayaM vizvasimaH|


yIzaurabhyarNam Avrajya vyAhArSIt, he guro bhavAn IzvarAd Agat eka upadeSTA, etad asmAbhirjJAyate; yato bhavatA yAnyAzcaryyakarmmANi kriyante paramezvarasya sAhAyyaM vinA kenApi tattatkarmmANi karttuM na zakyante|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos