Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 6:45 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

45 tadvat sAdhuloko'ntaHkaraNarUpAt subhANDAgArAd uttamAni dravyANi bahiH karoti, duSTo lokazcAntaHkaraNarUpAt kubhANDAgArAt kutsitAni dravyANi nirgamayati yato'ntaHkaraNAnAM pUrNabhAvAnurUpANi vacAMsi mukhAnnirgacchanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

45 तद्वत् साधुलोकोऽन्तःकरणरूपात् सुभाण्डागाराद् उत्तमानि द्रव्याणि बहिः करोति, दुष्टो लोकश्चान्तःकरणरूपात् कुभाण्डागारात् कुत्सितानि द्रव्याणि निर्गमयति यतोऽन्तःकरणानां पूर्णभावानुरूपाणि वचांसि मुखान्निर्गच्छन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 তদ্ৱৎ সাধুলোকোঽন্তঃকৰণৰূপাৎ সুভাণ্ডাগাৰাদ্ উত্তমানি দ্ৰৱ্যাণি বহিঃ কৰোতি, দুষ্টো লোকশ্চান্তঃকৰণৰূপাৎ কুভাণ্ডাগাৰাৎ কুৎসিতানি দ্ৰৱ্যাণি নিৰ্গমযতি যতোঽন্তঃকৰণানাং পূৰ্ণভাৱানুৰূপাণি ৱচাংসি মুখান্নিৰ্গচ্ছন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 তদ্ৱৎ সাধুলোকোঽন্তঃকরণরূপাৎ সুভাণ্ডাগারাদ্ উত্তমানি দ্রৱ্যাণি বহিঃ করোতি, দুষ্টো লোকশ্চান্তঃকরণরূপাৎ কুভাণ্ডাগারাৎ কুৎসিতানি দ্রৱ্যাণি নির্গমযতি যতোঽন্তঃকরণানাং পূর্ণভাৱানুরূপাণি ৱচাংসি মুখান্নির্গচ্ছন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 တဒွတ် သာဓုလောကော'န္တးကရဏရူပါတ် သုဘာဏ္ဍာဂါရာဒ် ဥတ္တမာနိ ဒြဝျာဏိ ဗဟိး ကရောတိ, ဒုၐ္ဋော လောကၑ္စာန္တးကရဏရူပါတ် ကုဘာဏ္ဍာဂါရာတ် ကုတ္သိတာနိ ဒြဝျာဏိ နိရ္ဂမယတိ ယတော'န္တးကရဏာနာံ ပူရ္ဏဘာဝါနုရူပါဏိ ဝစာံသိ မုခါန္နိရ္ဂစ္ဆန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 tadvat sAdhulOkO'ntaHkaraNarUpAt subhANPAgArAd uttamAni dravyANi bahiH karOti, duSTO lOkazcAntaHkaraNarUpAt kubhANPAgArAt kutsitAni dravyANi nirgamayati yatO'ntaHkaraNAnAM pUrNabhAvAnurUpANi vacAMsi mukhAnnirgacchanti|

Ver Capítulo Copiar




लूका 6:45
31 Referencias Cruzadas  

yaH kazcinmayi vizvasiti dharmmagranthasya vacanAnusAreNa tasyAbhyantarato'mRtatoyasya srotAMsi nirgamiSyanti|


tasmAt pitarokathayat he anAniya bhUme rmUlyaM kiJcit saGgopya sthApayituM pavitrasyAtmanaH sannidhau mRSAvAkyaM kathayituJca zaitAn kutastavAntaHkaraNe pravRttimajanayat?


sarvveSAM pavitralokAnAM kSudratamAya mahyaM varo'yam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrISTasya maGgalavArttAM pracArayAmi,


aparaM yuSmAkaM vadanebhyaH ko'pi kadAlApo na nirgacchatu, kintu yena zroturupakAro jAyate tAdRzaH prayojanIyaniSThAyai phaladAyaka AlApo yuSmAkaM bhavatu|


aparaM gItai rgAnaiH pAramArthikakIrttanaizca parasparam Alapanto manasA sArddhaM prabhum uddizya gAyata vAdayata ca|


khrISTasya vAkyaM sarvvavidhajJAnAya sampUrNarUpeNa yuSmadantare nivamatu, yUyaJca gItai rgAnaiH pAramArthikasaGkIrttanaizca parasparam Adizata prabodhayata ca, anugRhItatvAt prabhum uddizya svamanobhi rgAyata ca|


yuSmAkam AlApaH sarvvadAnugrahasUcako lavaNena susvAduzca bhavatu yasmai yaduttaraM dAtavyaM tad yuSmAbhiravagamyatAM|


kintu paramezvaraH kathayati taddinAt paramahaM isrAyelavaMzIyaiH sArddham imaM niyamaM sthirIkariSyAmi, teSAM citte mama vidhIn sthApayiSyAmi teSAM hRtpatre ca tAn lekhiSyAmi, aparamahaM teSAm Izvaro bhaviSyAmi te ca mama lokA bhaviSyanti|


sarvvAn prati vicArAjJAsAdhanAyAgamiSyati| tadA cAdhArmmikAH sarvve jAtA yairaparAdhinaH| vidharmmakarmmaNAM teSAM sarvveSAmeva kAraNAt| tathA tadvaiparItyenApyadharmmAcAripApinAM| uktakaThoravAkyAnAM sarvveSAmapi kAraNAt| paramezena doSitvaM teSAM prakAzayiSyate||


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos