Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 6:37 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

37 aparaJca parAn doSiNo mA kuruta tasmAd yUyaM doSIkRtA na bhaviSyatha; adaNDyAn mA daNDayata tasmAd yUyamapi daNDaM na prApsyatha; pareSAM doSAn kSamadhvaM tasmAd yuSmAkamapi doSAH kSamiSyante|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

37 अपरञ्च परान् दोषिणो मा कुरुत तस्माद् यूयं दोषीकृता न भविष्यथ; अदण्ड्यान् मा दण्डयत तस्माद् यूयमपि दण्डं न प्राप्स्यथ; परेषां दोषान् क्षमध्वं तस्माद् युष्माकमपि दोषाः क्षमिष्यन्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অপৰঞ্চ পৰান্ দোষিণো মা কুৰুত তস্মাদ্ যূযং দোষীকৃতা ন ভৱিষ্যথ; অদণ্ড্যান্ মা দণ্ডযত তস্মাদ্ যূযমপি দণ্ডং ন প্ৰাপ্স্যথ; পৰেষাং দোষান্ ক্ষমধ্ৱং তস্মাদ্ যুষ্মাকমপি দোষাঃ ক্ষমিষ্যন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অপরঞ্চ পরান্ দোষিণো মা কুরুত তস্মাদ্ যূযং দোষীকৃতা ন ভৱিষ্যথ; অদণ্ড্যান্ মা দণ্ডযত তস্মাদ্ যূযমপি দণ্ডং ন প্রাপ্স্যথ; পরেষাং দোষান্ ক্ষমধ্ৱং তস্মাদ্ যুষ্মাকমপি দোষাঃ ক্ষমিষ্যন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အပရဉ္စ ပရာန် ဒေါၐိဏော မာ ကုရုတ တသ္မာဒ် ယူယံ ဒေါၐီကၖတာ န ဘဝိၐျထ; အဒဏ္ဍျာန် မာ ဒဏ္ဍယတ တသ္မာဒ် ယူယမပိ ဒဏ္ဍံ န ပြာပ္သျထ; ပရေၐာံ ဒေါၐာန် က္ၐမဓွံ တသ္မာဒ် ယုၐ္မာကမပိ ဒေါၐား က္ၐမိၐျန္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 aparanjca parAn dOSiNO mA kuruta tasmAd yUyaM dOSIkRtA na bhaviSyatha; adaNPyAn mA daNPayata tasmAd yUyamapi daNPaM na prApsyatha; parESAM dOSAn kSamadhvaM tasmAd yuSmAkamapi dOSAH kSamiSyantE|

Ver Capítulo Copiar




लूका 6:37
21 Referencias Cruzadas  

tathApi sa tat nAGagIkRtya yAvat sarvvamRNaM na parizodhitavAn tAvat taM kArAyAM sthApayAmAsa|


kRpAlavo mAnavA dhanyAH, yasmAt te kRpAM prApsyanti|


aparaJca yuSmAsu prArthayituM samutthiteSu yadi kopi yuSmAkam aparAdhI tiSThati, tarhi taM kSamadhvaM, tathA kRte yuSmAkaM svargasthaH pitApi yuSmAkamAgAMmi kSamiSyate|


tasmAdenaM tADayitvA vihAsyAmi|


ata eva sa yathA dayAlu ryUyamapi tAdRzA dayAlavo bhavata|


yaM yIzuM yUyaM parakareSu samArpayata tato yaM pIlAto mocayitum eैcchat tathApi yUyaM tasya sAkSAn nAGgIkRtavanta ibrAhIma ishAko yAkUbazcezvaro'rthAd asmAkaM pUrvvapuruSANAm IzvaraH svaputrasya tasya yIzo rmahimAnaM prAkAzayat|


yUyaM parasparaM hitaiSiNaH komalAntaHkaraNAzca bhavata| aparam IzvaraH khrISTena yadvad yuSmAkaM doSAn kSamitavAn tadvad yUyamapi parasparaM kSamadhvaM|


yUyam ekaikasyAcaraNaM sahadhvaM yena ca yasya kimapyaparAdhyate tasya taM doSaM sa kSamatAM, khrISTo yuSmAkaM doSAn yadvad kSamitavAn yUyamapi tadvat kurudhvaM|


yo dayAM nAcarati tasya vicAro nirddayena kAriSyate, kintu dayA vicAram abhibhaviSyati|


he bhrAtaraH, yUyaM yad daNDyA na bhaveta tadarthaM parasparaM na glAyata, pazyata vicArayitA dvArasamIpe tiSThati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos