Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 6:23 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

23 svarge yuSmAkaM yatheSTaM phalaM bhaviSyati, etadarthaM tasmin dine prollasata Anandena nRtyata ca, teSAM pUrvvapuruSAzca bhaviSyadvAdinaH prati tathaiva vyavAharan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 स्वर्गे युष्माकं यथेष्टं फलं भविष्यति, एतदर्थं तस्मिन् दिने प्रोल्लसत आनन्देन नृत्यत च, तेषां पूर्व्वपुरुषाश्च भविष्यद्वादिनः प्रति तथैव व्यवाहरन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 স্ৱৰ্গে যুষ্মাকং যথেষ্টং ফলং ভৱিষ্যতি, এতদৰ্থং তস্মিন্ দিনে প্ৰোল্লসত আনন্দেন নৃত্যত চ, তেষাং পূৰ্ৱ্ৱপুৰুষাশ্চ ভৱিষ্যদ্ৱাদিনঃ প্ৰতি তথৈৱ ৱ্যৱাহৰন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 স্ৱর্গে যুষ্মাকং যথেষ্টং ফলং ভৱিষ্যতি, এতদর্থং তস্মিন্ দিনে প্রোল্লসত আনন্দেন নৃত্যত চ, তেষাং পূর্ৱ্ৱপুরুষাশ্চ ভৱিষ্যদ্ৱাদিনঃ প্রতি তথৈৱ ৱ্যৱাহরন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 သွရ္ဂေ ယုၐ္မာကံ ယထေၐ္ဋံ ဖလံ ဘဝိၐျတိ, ဧတဒရ္ထံ တသ္မိန် ဒိနေ ပြောလ္လသတ အာနန္ဒေန နၖတျတ စ, တေၐာံ ပူရွွပုရုၐာၑ္စ ဘဝိၐျဒွါဒိနး ပြတိ တထဲဝ ဝျဝါဟရန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 svargE yuSmAkaM yathESTaM phalaM bhaviSyati, EtadarthaM tasmin dinE prOllasata AnandEna nRtyata ca, tESAM pUrvvapuruSAzca bhaviSyadvAdinaH prati tathaiva vyavAharan|

Ver Capítulo Copiar




लूका 6:23
45 Referencias Cruzadas  

tadA Anandata, tathA bhRzaM hlAdadhvaJca, yataH svarge bhUyAMsi phalAni lapsyadhve; te yuSmAkaM purAtanAn bhaviSyadvAdino'pi tAdRg atADayan|


tato mariyamaH sambodhanavAkye ilIzevAyAH karNayoH praviSTamAtre sati tasyA garbbhasthabAlako nanartta| tata ilIzevA pavitreNAtmanA paripUrNA satI


pazya tava vAkye mama karNayoH praviSTamAtre sati mamodarasthaH zizurAnandAn nanartta|


ato yUyaM ripuSvapi prIyadhvaM, parahitaM kuruta ca; punaH prAptyAzAM tyaktvA RNamarpayata, tathA kRte yuSmAkaM mahAphalaM bhaviSyati, yUyaJca sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yato yuSmAkaM pitA kRtaghnAnAM durvTattAnAJca hitamAcarati|


padbhyAmuttiSThan Rju rbhava|tataH sa ullamphaM kRtvA gamanAgamane kutavAn|


tato gamanAgamane kurvvan ullamphan IzvaraM dhanyaM vadan tAbhyAM sArddhaM mandiraM prAvizat|


kintu tasya nAmArthaM vayaM lajjAbhogasya yogyatvena gaNitA ityatra te sAnandAH santaH sabhAsthAnAM sAkSAd agacchan|


tat kevalaM nahi kintu klezabhoge'pyAnandAmo yataH klezAाd dhairyyaM jAyata iti vayaM jAnImaH,


tasmAt khrISTaheto rdaurbbalyanindAdaridratAvipakSatAkaSTAdiSu santuSyAmyahaM| yadAhaM durbbalo'smi tadaiva sabalo bhavAmi|


tasya susaMvAdasyaikaH paricArako yo'haM paulaH so'ham idAnIm Anandena yuSmadarthaM duHkhAni sahe khrISTasya klezabhogasya yoMzo'pUrNastameva tasya tanoH samiteH kRte svazarIre pUrayAmi ca|


yadi vayaM tam anaGgIkurmmastarhi so 'smAnapyanaGgIkariSyati|


tathA misaradezIyanidhibhyaH khrISTanimittAM nindAM mahatIM sampattiM mene yato hetoH sa puraskAradAnam apaikSata|


kintu vizvAsaM vinA ko'pIzvarAya rocituM na zaknoti yata Izvaro'sti svAnveSilokebhyaH puraskAraM dadAti cetikathAyAm IzvarazaraNAgatai rvizvasitavyaM|


he mama bhrAtaraH, yUyaM yadA bahuvidhaparIkSASu nipatata tadA tat pUrNAnandasya kAraNaM manyadhvaM|


kintu khrISTena klezAnAM sahabhAgitvAd Anandata tena tasya pratApaprakAze'pyAnanandena praphullA bhaviSyatha|


yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu| yo jano jayati tasmA ahaM guptamAnnAM bhoktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastare nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyena kenApyavagamyate|


yo jano jayati zeSaparyyantaM mama kriyAH pAlayati ca tasmA aham anyajAtIyAnAm AdhipatyaM dAsyAmi;


yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu| yo jano jayati tasmA aham IzvarasyArAmasthajIvanataroH phalaM bhoktuM dAsyAmi|


yo jayati sa sarvveSAm adhikArI bhaviSyati, ahaJca tasyezvaro bhaviSyAmi sa ca mama putro bhaviSyati|


yo jano jayati tamahaM madIyezvarasya mandire stambhaM kRtvA sthApayisyAmi sa puna rna nirgamiSyati| aparaJca tasmin madIyezvarasya nAma madIyezvarasya puryyA api nAma arthato yA navInA yirUzAnam purI svargAt madIyezvarasya samIpAd avarokSyati tasyA nAma mamApi nUtanaM nAma lekhiSyAmi|


yo jano jayati sa zubhraparicchadaM paridhApayiSyante, ahaJca jIvanagranthAt tasya nAma nAntardhApayiSyAmi kintu matpituH sAkSAt tasya dUtAnAM sAkSAcca tasya nAma svIkariSyAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos