Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 6:21 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

21 he adhunA kSudhitalokA yUyaM dhanyA yato yUyaM tarpsyatha; he iha rodino janA yUyaM dhanyA yato yUyaM hasiSyatha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 हे अधुना क्षुधितलोका यूयं धन्या यतो यूयं तर्प्स्यथ; हे इह रोदिनो जना यूयं धन्या यतो यूयं हसिष्यथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 হে অধুনা ক্ষুধিতলোকা যূযং ধন্যা যতো যূযং তৰ্প্স্যথ; হে ইহ ৰোদিনো জনা যূযং ধন্যা যতো যূযং হসিষ্যথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 হে অধুনা ক্ষুধিতলোকা যূযং ধন্যা যতো যূযং তর্প্স্যথ; হে ইহ রোদিনো জনা যূযং ধন্যা যতো যূযং হসিষ্যথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဟေ အဓုနာ က္ၐုဓိတလောကာ ယူယံ ဓနျာ ယတော ယူယံ တရ္ပ္သျထ; ဟေ ဣဟ ရောဒိနော ဇနာ ယူယံ ဓနျာ ယတော ယူယံ ဟသိၐျထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 hE adhunA kSudhitalOkA yUyaM dhanyA yatO yUyaM tarpsyatha; hE iha rOdinO janA yUyaM dhanyA yatO yUyaM hasiSyatha|

Ver Capítulo Copiar




लूका 6:21
56 Referencias Cruzadas  

khidyamAnA manujA dhanyAH, yasmAt te sAntvanAM prApsanti|


dharmmAya bubhukSitAH tRSArttAzca manujA dhanyAH, yasmAt te paritarpsyanti|


kSudhitAn mAnavAn dravyairuttamaiH paritarpya saH| sakalAn dhanino lokAn visRjed riktahastakAn|


pazcAt sa ziSyAn prati dRSTiM kutvA jagAda, he daridrA yUyaM dhanyA yata IzvarIye rAjye vo'dhikArosti|


yadA lokA manuSyasUno rnAmaheto ryuSmAn RृtIyiSyante pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|


iha hasanto yUyaM vata yuSmAbhiH zocitavyaM roditavyaJca|


tato yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dehi ya itthaM tvAM yAcate sa vA ka iti cedajJAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM toyamadAsyat|


yIzuravadad ahameva jIvanarUpaM bhakSyaM yo jano mama sannidhim Agacchati sa jAtu kSudhArtto na bhaviSyati, tathA yo jano mAM pratyeti sa jAtu tRSArtto na bhaviSyati|


vayamadyApi kSudhArttAstRSNArttA vastrahInAstADitA AzramarahitAzca santaH


parizramaklezAbhyAM vAraM vAraM jAgaraNena kSudhAtRSNAbhyAM bahuvAraM nirAhAreNa zItanagnatAbhyAJcAhaM kAlaM yApitavAn|


tasmAt khrISTaheto rdaurbbalyanindAdaridratAvipakSatAkaSTAdiSu santuSyAmyahaM| yadAhaM durbbalo'smi tadaiva sabalo bhavAmi|


zokayuktAzca vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, akiJcanAzca vayaM sarvvaM dhArayAmaH|


yo janaH parIkSAM sahate sa eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svapremakAribhyaH pratijJAtaM jIvanamukuTaM lapsyate|


anantaraM svargAd eSa mahAravo mayA zrutaH pazyAyaM mAnavaiH sArddham IzvarasyAvAsaH, sa taiH sArddhaM vatsyati te ca tasya prajA bhaviSyanti, Izvarazca svayaM teSAm Izvaro bhUtvA taiH sArddhaM sthAsyati|


teSAM kSudhA pipAsA vA puna rna bhaviSyati raudraM kopyuttApo vA teSu na nipatiSyati,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos