Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 6:12 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 tataH paraM sa parvvatamAruhyezvaramuddizya prArthayamAnaH kRtsnAM rAtriM yApitavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 ततः परं स पर्व्वतमारुह्येश्वरमुद्दिश्य प्रार्थयमानः कृत्स्नां रात्रिं यापितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততঃ পৰং স পৰ্ৱ্ৱতমাৰুহ্যেশ্ৱৰমুদ্দিশ্য প্ৰাৰ্থযমানঃ কৃৎস্নাং ৰাত্ৰিং যাপিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততঃ পরং স পর্ৱ্ৱতমারুহ্যেশ্ৱরমুদ্দিশ্য প্রার্থযমানঃ কৃৎস্নাং রাত্রিং যাপিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတး ပရံ သ ပရွွတမာရုဟျေၑွရမုဒ္ဒိၑျ ပြာရ္ထယမာနး ကၖတ္သ္နာံ ရာတြိံ ယာပိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tataH paraM sa parvvatamAruhyEzvaramuddizya prArthayamAnaH kRtsnAM rAtriM yApitavAn|

Ver Capítulo Copiar




लूका 6:12
23 Referencias Cruzadas  

anantaraM sa jananivahaM nirIkSya bhUdharopari vrajitvA samupaviveza|


tasmAt prArthanAkAle antarAgAraM pravizya dvAraM rudvvA guptaM pazyatastava pituH samIpe prArthayasva; tena tava yaH pitA guptadarzI, sa prakAzya tubhyaM phalaM dAsyatil


aparaJca so'tipratyUSe vastutastu rAtrizeSe samutthAya bahirbhUya nirjanaM sthAnaM gatvA tatra prArthayAJcakre|


anantaraM sa parvvatamAruhya yaM yaM praticchA taM tamAhUtavAn tataste tatsamIpamAgatAH|


tadA sa sarvvAn visRjya prArthayituM parvvataM gataH|


atha sa prAntaraM gatvA prArthayAJcakre|


tasmAt te pracaNDakopAnvitA yIzuM kiM kariSyantIti parasparaM pramantritAH|


tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasaGgho yihUdAdezAd yirUzAlamazca soraH sIdonazca jaladhe rodhaso jananihAzca etya tasya kathAzravaNArthaM rogamuktyarthaJca tasya samIpe tasthuH|


athaikadA nirjane ziSyaiH saha prArthanAkAle tAn papraccha, lokA mAM kaM vadanti?


etadAkhyAnakathanAt paraM prAyeNASTasu dineSu gateSu sa pitaraM yohanaM yAkUbaJca gRhItvA prArthayituM parvvatamekaM samAruroha|


atha tasya prArthanakAle tasya mukhAkRtiranyarUpA jAtA, tadIyaM vastramujjvalazuklaM jAtaM|


tato yIzuH parvvatamAruhya tatra ziSyaiH sAkam|


yUyaM prArthanAyAM nityaM pravarttadhvaM dhanyavAdaM kurvvantastatra prabuddhAstiSThata ca|


sa ca dehavAsakAle bahukrandanenAzrupAtena ca mRtyuta uddharaNe samarthasya pituH samIpe punaH punarvinatiM prarthanAJca kRtvA tatphalarUpiNIM zaGkAto rakSAM prApya ca


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos