Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 5:33 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

33 tataste procuH, yohanaH phirUzinAJca ziSyA vAraMvAram upavasanti prArthayante ca kintu tava ziSyAH kuto bhuJjate pivanti ca?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

33 ततस्ते प्रोचुः, योहनः फिरूशिनाञ्च शिष्या वारंवारम् उपवसन्ति प्रार्थयन्ते च किन्तु तव शिष्याः कुतो भुञ्जते पिवन्ति च?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ততস্তে প্ৰোচুঃ, যোহনঃ ফিৰূশিনাঞ্চ শিষ্যা ৱাৰংৱাৰম্ উপৱসন্তি প্ৰাৰ্থযন্তে চ কিন্তু তৱ শিষ্যাঃ কুতো ভুঞ্জতে পিৱন্তি চ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ততস্তে প্রোচুঃ, যোহনঃ ফিরূশিনাঞ্চ শিষ্যা ৱারংৱারম্ উপৱসন্তি প্রার্থযন্তে চ কিন্তু তৱ শিষ্যাঃ কুতো ভুঞ্জতে পিৱন্তি চ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တတသ္တေ ပြောစုး, ယောဟနး ဖိရူၑိနာဉ္စ ၑိၐျာ ဝါရံဝါရမ် ဥပဝသန္တိ ပြာရ္ထယန္တေ စ ကိန္တု တဝ ၑိၐျား ကုတော ဘုဉ္ဇတေ ပိဝန္တိ စ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tatastE prOcuH, yOhanaH phirUzinAnjca ziSyA vAraMvAram upavasanti prArthayantE ca kintu tava ziSyAH kutO bhunjjatE pivanti ca?

Ver Capítulo Copiar




लूका 5:33
20 Referencias Cruzadas  

hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tena na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghorataradaNDo bhaviSyati|


vidhavAnAM sarvvasvaM grasitvA chalAd dIrghakAlaM prArthayante tebhya upAdhyAyebhyaH sAvadhAnA bhavata; te'dhikatarAn daNDAn prApsyanti|


anantaraM sa kasmiMzcit sthAne prArthayata tatsamAptau satyAM tasyaikaH ziSyastaM jagAda he prabho yohan yathA svaziSyAn prArthayitum upadiSTavAn tathA bhavAnapyasmAn upadizatu|


saptasu dineSu dinadvayamupavasAmi sarvvasampatte rdazamAMzaM dadAmi ca, etatkathAM kathayan prArthayAmAsa|


mandire sthitvA prArthanopavAsairdivAnizam Izvaram asevata sApi strI tasmin samaye mandiramAgatya


vidhavAnAM sarvvasvaM grasitvA chalena dIrghakAlaM prArthayante ca teSu sAvadhAnA bhavata, teSAmugradaNDo bhaviSyati|


ahaM dhArmmikAn AhvAtuM nAgatosmi kintu manaH parAvarttayituM pApina eva|


tadA sa tAnAcakhyau vare saGge tiSThati varasya sakhigaNaM kimupavAsayituM zaknutha?


pare'hani yohan dvAbhyAM ziSyAbhyAM sArddheM tiSThan


aparaJca zAcakarmmaNi yohAnaH ziSyaiH saha yihUdIyalokAnAM vivAde jAte, te yohanaH saMnnidhiM gatvAkathayan,


tadA prabhustamAjJApayat tvamutthAya saralanAmAnaM mArgaM gatvA yihUdAnivezane tArSanagarIyaM zaulanAmAnaM janaM gaveSayan pRccha;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos