Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 5:21 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

21 tasmAd adhyApakAH phirUzinazca cittairitthaM pracintitavantaH, eSa jana IzvaraM nindati koyaM? kevalamIzvaraM vinA pApaM kSantuM kaH zaknoti?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 तस्माद् अध्यापकाः फिरूशिनश्च चित्तैरित्थं प्रचिन्तितवन्तः, एष जन ईश्वरं निन्दति कोयं? केवलमीश्वरं विना पापं क्षन्तुं कः शक्नोति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তস্মাদ্ অধ্যাপকাঃ ফিৰূশিনশ্চ চিত্তৈৰিত্থং প্ৰচিন্তিতৱন্তঃ, এষ জন ঈশ্ৱৰং নিন্দতি কোযং? কেৱলমীশ্ৱৰং ৱিনা পাপং ক্ষন্তুং কঃ শক্নোতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তস্মাদ্ অধ্যাপকাঃ ফিরূশিনশ্চ চিত্তৈরিত্থং প্রচিন্তিতৱন্তঃ, এষ জন ঈশ্ৱরং নিন্দতি কোযং? কেৱলমীশ্ৱরং ৱিনা পাপং ক্ষন্তুং কঃ শক্নোতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တသ္မာဒ် အဓျာပကား ဖိရူၑိနၑ္စ စိတ္တဲရိတ္ထံ ပြစိန္တိတဝန္တး, ဧၐ ဇန ဤၑွရံ နိန္ဒတိ ကောယံ? ကေဝလမီၑွရံ ဝိနာ ပါပံ က္ၐန္တုံ ကး ၑက္နောတိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tasmAd adhyApakAH phirUzinazca cittairitthaM pracintitavantaH, ESa jana IzvaraM nindati kOyaM? kEvalamIzvaraM vinA pApaM kSantuM kaH zaknOti?

Ver Capítulo Copiar




लूका 5:21
23 Referencias Cruzadas  

tadA mahAyAjako nijavasanaM chittvA jagAda, eSa IzvaraM ninditavAn, asmAkamaparasAkSyeNa kiM prayojanaM? pazyata, yUyamevAsyAsyAd IzvaranindAM zrutavantaH,


tAM kathAM nizamya kiyanta upAdhyAyA manaHsu cintitavanta eSa manuja IzvaraM nindati|


tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manobhi rna kathayitvA yUyaM manaHparivarttanayogyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANebhya etebhya Izvara ibrAhImaH santAnotpAdane samarthaH|


aparaJca ekadA yIzurupadizati, etarhi gAlIlyihUdApradezayoH sarvvanagarebhyo yirUzAlamazca kiyantaH phirUzilokA vyavasthApakAzca samAgatya tadantike samupavivizuH, tasmin kAle lokAnAmArogyakAraNAt prabhoH prabhAvaH pracakAze|


tadA yIzusteSAm itthaM cintanaM viditvA tebhyokathayad yUyaM manobhiH kuto vitarkayatha?


tadA tena sArddhaM ye bhoktum upavivizuste parasparaM vaktumArebhire, ayaM pApaM kSamate ka eSaH?


yihUdIyAH pratyavadan prazastakarmmaheto rna kintu tvaM mAnuSaH svamIzvaram uktvezvaraM nindasi kAraNAdasmAt tvAM pASANairhanmaH|


IzvarasyAbhiruciteSu kena doSa AropayiSyate? ya IzvarastAn puNyavata iva gaNayati kiM tena?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos