Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 4:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 pazcAt tamavAdIt sarvvam etad vibhavaM pratApaJca tubhyaM dAsyAmi tan mayi samarpitamAste yaM prati mamecchA jAyate tasmai dAtuM zaknomi,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 पश्चात् तमवादीत् सर्व्वम् एतद् विभवं प्रतापञ्च तुभ्यं दास्यामि तन् मयि समर्पितमास्ते यं प्रति ममेच्छा जायते तस्मै दातुं शक्नोमि,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 পশ্চাৎ তমৱাদীৎ সৰ্ৱ্ৱম্ এতদ্ ৱিভৱং প্ৰতাপঞ্চ তুভ্যং দাস্যামি তন্ মযি সমৰ্পিতমাস্তে যং প্ৰতি মমেচ্ছা জাযতে তস্মৈ দাতুং শক্নোমি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 পশ্চাৎ তমৱাদীৎ সর্ৱ্ৱম্ এতদ্ ৱিভৱং প্রতাপঞ্চ তুভ্যং দাস্যামি তন্ মযি সমর্পিতমাস্তে যং প্রতি মমেচ্ছা জাযতে তস্মৈ দাতুং শক্নোমি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ပၑ္စာတ် တမဝါဒီတ် သရွွမ် ဧတဒ် ဝိဘဝံ ပြတာပဉ္စ တုဘျံ ဒါသျာမိ တန် မယိ သမရ္ပိတမာသ္တေ ယံ ပြတိ မမေစ္ဆာ ဇာယတေ တသ္မဲ ဒါတုံ ၑက္နောမိ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 pazcAt tamavAdIt sarvvam Etad vibhavaM pratApanjca tubhyaM dAsyAmi tan mayi samarpitamAstE yaM prati mamEcchA jAyatE tasmai dAtuM zaknOmi,

Ver Capítulo Copiar




लूका 4:6
15 Referencias Cruzadas  

tvaM cenmAM bhajase tarhi sarvvametat tavaiva bhaviSyati|


adhunA jagatosya vicAra: sampatsyate, adhunAsya jagata: patI rAjyAt cyoSyati|


itaH paraM yuSmAbhiH saha mama bahava AlApA na bhaviSyanti yataH kAraNAd etasya jagataH patirAgacchati kintu mayA saha tasya kopi sambandho nAsti|


yUyaM zaitAn pituH santAnA etasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lezopi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mRSAbhASI mRSotpAdakazca|


taccAzcaryyaM nahi; yataH svayaM zayatAnapi tejasvidUtasya vezaM dhArayati,


arthataH sAmpratam AjJAlaGghivaMzeSu karmmakAriNam AtmAnam anvavrajata|


sarvvaprANI tRNaistulyastattejastRNapuSpavat| tRNAni parizuSyati puSpANi nipatanti ca|


vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmano vazaM gato 'stIti jAnImaH|


aparaM sa mahAnAgo 'rthato diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kRtsnaM naralokaM bhrAmayati sa pRthivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


mayA dRSTaH sa pazuzcitravyAghrasadRzaH kintu tasya caraNau bhallUkasyeva vadanaJca siMhavadanamiva| nAgane tasmai svIyaparAkramaH svIyaM siMhAsanaM mahAdhipatyaJcAdAyi|


aparaM dhArmmikaiH saha yodhanasya teSAM parAjayasya cAnumatiH sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvabhASAvAdinAM sarvvadezIyAnAJcAdhipatyamapi tasmA adAyi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos