Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 4:25 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

25 aparaJca yathArthaM vacmi, eliyasya jIvanakAle yadA sArddhatritayavarSANi yAvat jaladapratibandhAt sarvvasmin deze mahAdurbhikSam ajaniSTa tadAnIm isrAyelo dezasya madhye bahvyo vidhavA Asan,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 अपरञ्च यथार्थं वच्मि, एलियस्य जीवनकाले यदा सार्द्धत्रितयवर्षाणि यावत् जलदप्रतिबन्धात् सर्व्वस्मिन् देशे महादुर्भिक्षम् अजनिष्ट तदानीम् इस्रायेलो देशस्य मध्ये बह्व्यो विधवा आसन्,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অপৰঞ্চ যথাৰ্থং ৱচ্মি, এলিযস্য জীৱনকালে যদা সাৰ্দ্ধত্ৰিতযৱৰ্ষাণি যাৱৎ জলদপ্ৰতিবন্ধাৎ সৰ্ৱ্ৱস্মিন্ দেশে মহাদুৰ্ভিক্ষম্ অজনিষ্ট তদানীম্ ইস্ৰাযেলো দেশস্য মধ্যে বহ্ৱ্যো ৱিধৱা আসন্,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অপরঞ্চ যথার্থং ৱচ্মি, এলিযস্য জীৱনকালে যদা সার্দ্ধত্রিতযৱর্ষাণি যাৱৎ জলদপ্রতিবন্ধাৎ সর্ৱ্ৱস্মিন্ দেশে মহাদুর্ভিক্ষম্ অজনিষ্ট তদানীম্ ইস্রাযেলো দেশস্য মধ্যে বহ্ৱ্যো ৱিধৱা আসন্,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အပရဉ္စ ယထာရ္ထံ ဝစ္မိ, ဧလိယသျ ဇီဝနကာလေ ယဒါ သာရ္ဒ္ဓတြိတယဝရ္ၐာဏိ ယာဝတ် ဇလဒပြတိဗန္ဓာတ် သရွွသ္မိန် ဒေၑေ မဟာဒုရ္ဘိက္ၐမ် အဇနိၐ္ဋ တဒါနီမ် ဣသြာယေလော ဒေၑသျ မဓျေ ဗဟွျော ဝိဓဝါ အာသန်,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 aparanjca yathArthaM vacmi, Eliyasya jIvanakAlE yadA sArddhatritayavarSANi yAvat jaladapratibandhAt sarvvasmin dEzE mahAdurbhikSam ajaniSTa tadAnIm isrAyElO dEzasya madhyE bahvyO vidhavA Asan,

Ver Capítulo Copiar




लूका 4:25
12 Referencias Cruzadas  

svecchayA nijadravyavyavaharaNaM kiM mayA na karttavyaM? mama dAtRtvAt tvayA kim IrSyAdRSTiH kriyate?


tadghaTikAyAM yIzu rmanasi jAtAhlAdaH kathayAmAsa he svargapRthivyorekAdhipate pitastvaM jJAnavatAM viduSAJca lokAnAM purastAt sarvvametad aprakAzya bAlakAnAM purastAt prAkAzaya etasmAddhetostvAM dhanyaM vadAmi, he pitaritthaM bhavatu yad etadeva tava gocara uttamam|


yataH sa svayaM mUsAm avadat; ahaM yasmin anugrahaM cikIrSAmi tamevAnugRhlAmi, yaJca dayitum icchAmi tameva daye|


he Izvarasya pratipakSa martya tvaM kaH? etAdRzaM mAM kutaH sRSTavAn? iti kathAM sRSTavastu sraSTre kiM kathayiSyati?


pUrvvaM khrISTe vizvAsino ye vayam asmatto yat tasya mahimnaH prazaMsA jAyate,


svargapRthivyo ryadyad vidyate tatsarvvaM sa khrISTe saMgrahISyatIti hitaiSiNA


ya eliyo vayamiva sukhaduHkhabhogI marttya AsIt sa prArthanayAnAvRSTiM yAcitavAn tena deze sArddhavatsaratrayaM yAvad vRSTi rna babhUva|


tayo rbhaviSyadvAkyakathanadineSu yathA vRSTi rna jAyate tathA gaganaM roddhuM tayoH sAmarthyam asti, aparaM toyAni zoNitarUpANi karttuM nijAbhilASAt muhurmuhuH sarvvavidhadaNDaiH pRthivIm AhantuJca tayoH sAmarthyamasti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos