Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 4:23 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

23 tadA so'vAdId he cikitsaka svameva svasthaM kuru kapharnAhUmi yadyat kRtavAn tadazrauSma tAH sarvAH kriyA atra svadeze kuru kathAmetAM yUyamevAvazyaM mAM vadiSyatha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 तदा सोऽवादीद् हे चिकित्सक स्वमेव स्वस्थं कुरु कफर्नाहूमि यद्यत् कृतवान् तदश्रौष्म ताः सर्वाः क्रिया अत्र स्वदेशे कुरु कथामेतां यूयमेवावश्यं मां वदिष्यथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদা সোঽৱাদীদ্ হে চিকিৎসক স্ৱমেৱ স্ৱস্থং কুৰু কফৰ্নাহূমি যদ্যৎ কৃতৱান্ তদশ্ৰৌষ্ম তাঃ সৰ্ৱাঃ ক্ৰিযা অত্ৰ স্ৱদেশে কুৰু কথামেতাং যূযমেৱাৱশ্যং মাং ৱদিষ্যথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদা সোঽৱাদীদ্ হে চিকিৎসক স্ৱমেৱ স্ৱস্থং কুরু কফর্নাহূমি যদ্যৎ কৃতৱান্ তদশ্রৌষ্ম তাঃ সর্ৱাঃ ক্রিযা অত্র স্ৱদেশে কুরু কথামেতাং যূযমেৱাৱশ্যং মাং ৱদিষ্যথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါ သော'ဝါဒီဒ် ဟေ စိကိတ္သက သွမေဝ သွသ္ထံ ကုရု ကဖရ္နာဟူမိ ယဒျတ် ကၖတဝါန် တဒၑြော်ၐ္မ တား သရွား ကြိယာ အတြ သွဒေၑေ ကုရု ကထာမေတာံ ယူယမေဝါဝၑျံ မာံ ဝဒိၐျထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadA sO'vAdId hE cikitsaka svamEva svasthaM kuru kapharnAhUmi yadyat kRtavAn tadazrauSma tAH sarvAH kriyA atra svadEzE kuru kathAmEtAM yUyamEvAvazyaM mAM vadiSyatha|

Ver Capítulo Copiar




लूका 4:23
20 Referencias Cruzadas  

te vismayaM gatvA kathitavanta etasyaitAdRzaM jJAnam AzcaryyaM karmma ca kasmAd ajAyata?


tataH paraM sa nAsarannagaraM vihAya jalaghestaTe sibUlUnnaptAlI etayoruvabhayoH pradezayoH sImnormadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|


anantaraM bhajanabhavane samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rogAn sarvvaprakArapIDAzca zamayan yIzuH kRtsnaM gAlIldezaM bhramitum Arabhata|


anantaraM sa tatsthAnAt prasthAya svapradezamAgataH ziSyAzca tatpazcAd gatAH|


itthaM paramezvarasya vyavasthAnusAreNa sarvveSu karmmasu kRteSu tau punazca gAlIlo nAsaratnAmakaM nijanagaraM pratasthAte|


tataH paraM sa tAbhyAM saha nAsarataM gatvA tayorvazIbhUtastasthau kintu sarvvA etAH kathAstasya mAtA manasi sthApayAmAsa|


atha sa svapAlanasthAnaM nAsaratpurametya vizrAmavAre svAcArAd bhajanagehaM pravizya paThitumuttasthau|


tataH paraM yIzurgAlIlpradezIyakapharnAhUmnagara upasthAya vizrAmavAre lokAnupadeSTum ArabdhavAn|


tadA yIzustaM tarjayitvAvadat maunI bhava ito bahirbhava; tataH somedhyabhUtastaM madhyasthAne pAtayitvA kiJcidapyahiMsitvA tasmAd bahirgatavAn|


svacakSuSi yA nAsA vidyate tAm ajJAtvA, bhrAtastava netrAt tRNaM bahiH karomIti vAkyaM bhrAtaraM kathaM vaktuM zaknoSi? he kapaTin pUrvvaM svanayanAt nAsAM bahiH kuru tato bhrAtuzcakSuSastRNaM bahiH karttuM sudRSTiM prApsyasi|


tataH paraM sA nArI kalazaM sthApayitvA nagaramadhyaM gatvA lokebhyokathAyad


ato hetoritaH paraM ko'pyasmAbhi rjAtito na pratijJAtavyaH|yadyapi pUrvvaM khrISTo jAtito'smAbhiH pratijJAtastathApIdAnIM jAtitaH puna rna pratijJAyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos