Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 4:22 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 tataH sarvve tasmin anvarajyanta, kiJca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putro na?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 ततः सर्व्वे तस्मिन् अन्वरज्यन्त, किञ्च तस्य मुखान्निर्गताभिरनुग्रहस्य कथाभिश्चमत्कृत्य कथयामासुः किमयं यूषफः पुत्रो न?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ততঃ সৰ্ৱ্ৱে তস্মিন্ অন্ৱৰজ্যন্ত, কিঞ্চ তস্য মুখান্নিৰ্গতাভিৰনুগ্ৰহস্য কথাভিশ্চমৎকৃত্য কথযামাসুঃ কিমযং যূষফঃ পুত্ৰো ন?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ততঃ সর্ৱ্ৱে তস্মিন্ অন্ৱরজ্যন্ত, কিঞ্চ তস্য মুখান্নির্গতাভিরনুগ্রহস্য কথাভিশ্চমৎকৃত্য কথযামাসুঃ কিমযং যূষফঃ পুত্রো ন?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတး သရွွေ တသ္မိန် အနွရဇျန္တ, ကိဉ္စ တသျ မုခါန္နိရ္ဂတာဘိရနုဂြဟသျ ကထာဘိၑ္စမတ္ကၖတျ ကထယာမာသုး ကိမယံ ယူၐဖး ပုတြော န?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tataH sarvvE tasmin anvarajyanta, kinjca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putrO na?

Ver Capítulo Copiar




लूका 4:22
20 Referencias Cruzadas  

tadA tasya buddhyA pratyuttaraizca sarvve zrotAro vismayamApadyante|


tAdRzaM dRSTvA tasya janako jananI ca camaccakratuH kiJca tasya mAtA tamavadat, he putra, kathamAvAM pratItthaM samAcarastvam? pazya tava pitAhaJca zokAkulau santau tvAmanvicchAvaH sma|


vipakSA yasmAt kimapyuttaram ApattiJca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jJAnaJca yuSmabhyaM dAsyAmi|


anantaram adyaitAni sarvvANi likhitavacanAni yuSmAkaM madhye siddhAni sa imAM kathAM tebhyaH kathayitumArebhe|


pazcAt philipo nithanelaM sAkSAtprApyAvadat mUsA vyavasthA granthe bhaviSyadvAdinAM grantheSu ca yasyAkhyAnaM likhitamAste taM yUSaphaH putraM nAsaratIyaM yIzuM sAkSAd akArSma vayaM|


yUSaphaH putro yIzu ryasya mAtApitarau vayaM jAnIma eSa kiM saeva na? tarhi svargAd avAroham iti vAkyaM kathaM vaktti?


tadA padAtayaH pratyavadan sa mAnava iva kopi kadApi nopAdizat|


kintu stiphAno jJAnena pavitreNAtmanA ca IdRzIM kathAM kathitavAn yasyAste ApattiM karttuM nAzaknuvan|


nirddoSaJca vAkyaM prakAzaya tena vipakSo yuSmAkam apavAdasya kimapi chidraM na prApya trapiSyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos