Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 4:17 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 tato yizayiyabhaviSyadvAdinaH pustake tasya karadatte sati sa tat pustakaM vistAryya yatra vakSyamANAni vacanAni santi tat sthAnaM prApya papATha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 ततो यिशयियभविष्यद्वादिनः पुस्तके तस्य करदत्ते सति स तत् पुस्तकं विस्तार्य्य यत्र वक्ष्यमाणानि वचनानि सन्ति तत् स्थानं प्राप्य पपाठ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততো যিশযিযভৱিষ্যদ্ৱাদিনঃ পুস্তকে তস্য কৰদত্তে সতি স তৎ পুস্তকং ৱিস্তাৰ্য্য যত্ৰ ৱক্ষ্যমাণানি ৱচনানি সন্তি তৎ স্থানং প্ৰাপ্য পপাঠ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততো যিশযিযভৱিষ্যদ্ৱাদিনঃ পুস্তকে তস্য করদত্তে সতি স তৎ পুস্তকং ৱিস্তার্য্য যত্র ৱক্ষ্যমাণানি ৱচনানি সন্তি তৎ স্থানং প্রাপ্য পপাঠ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတော ယိၑယိယဘဝိၐျဒွါဒိနး ပုသ္တကေ တသျ ကရဒတ္တေ သတိ သ တတ် ပုသ္တကံ ဝိသ္တာရျျ ယတြ ဝက္ၐျမာဏာနိ ဝစနာနိ သန္တိ တတ် သ္ထာနံ ပြာပျ ပပါဌ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tatO yizayiyabhaviSyadvAdinaH pustakE tasya karadattE sati sa tat pustakaM vistAryya yatra vakSyamANAni vacanAni santi tat sthAnaM prApya papATha|

Ver Capítulo Copiar




लूका 4:17
9 Referencias Cruzadas  

tata ibrAhIm uvAca, mUsAbhaviSyadvAdinAJca pustakAni teSAM nikaTe santi te tadvacanAni manyantAM|


yataH mama prabhumidaM vAkyamavadat paramezvaraH| tava zatrUnahaM yAvat pAdapIThaM karomi na| tAvat kAlaM madIye tvaM dakSapArzva upAviza|


atha sa svapAlanasthAnaM nAsaratpurametya vizrAmavAre svAcArAd bhajanagehaM pravizya paThitumuttasthau|


AtmA tu paramezasya madIyopari vidyate| daridreSu susaMvAdaM vaktuM mAM sobhiSiktavAn| bhagnAntaH karaNAllokAn susvasthAn karttumeva ca| bandIkRteSu lokeSu mukte rghoSayituM vacaH| netrANi dAtumandhebhyastrAtuM baddhajanAnapi|


tataH pustakaM badvvA paricArakasya haste samarpya cAsane samupaviSTaH, tato bhajanagRhe yAvanto lokA Asan te sarvve'nanyadRSTyA taM vilulokire|


vyavasthAbhaviSyadvAkyayoH paThitayoH sato rhe bhrAtarau lokAn prati yuvayoH kAcid upadezakathA yadyasti tarhi tAM vadataM tau prati tasya bhajanabhavanasyAdhipatayaH kathAm etAM kathayitvA praiSayan|


yirUzAlamnivAsinasteSAm adhipatayazca tasya yIzoH paricayaM na prApya prativizrAmavAraM paThyamAnAnAM bhaviSyadvAdikathAnAm abhiprAyam abuddhvA ca tasya vadhena tAH kathAH saphalA akurvvan|


tasmAd IzvarasteSAM prati vimukhaH san AkAzasthaM jyotirgaNaM pUjayituM tebhyo'numatiM dadau, yAdRzaM bhaviSyadvAdinAM grantheSu likhitamAste, yathA, isrAyelIyavaMzA re catvAriMzatsamAn purA| mahati prAntare saMsthA yUyantu yAni ca| balihomAdikarmmANi kRtavantastu tAni kiM| mAM samuddizya yuSmAbhiH prakRtAnIti naiva ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos