Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 3:22 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 tadanantaraM tena prArthite meghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSa ityAkAzavANI babhUva|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 तदनन्तरं तेन प्रार्थिते मेघद्वारं मुक्तं तस्माच्च पवित्र आत्मा मूर्त्तिमान् भूत्वा कपोतवत् तदुपर्य्यवरुरोह; तदा त्वं मम प्रियः पुत्रस्त्वयि मम परमः सन्तोष इत्याकाशवाणी बभूव।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদনন্তৰং তেন প্ৰাৰ্থিতে মেঘদ্ৱাৰং মুক্তং তস্মাচ্চ পৱিত্ৰ আত্মা মূৰ্ত্তিমান্ ভূৎৱা কপোতৱৎ তদুপৰ্য্যৱৰুৰোহ; তদা ৎৱং মম প্ৰিযঃ পুত্ৰস্ত্ৱযি মম পৰমঃ সন্তোষ ইত্যাকাশৱাণী বভূৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদনন্তরং তেন প্রার্থিতে মেঘদ্ৱারং মুক্তং তস্মাচ্চ পৱিত্র আত্মা মূর্ত্তিমান্ ভূৎৱা কপোতৱৎ তদুপর্য্যৱরুরোহ; তদা ৎৱং মম প্রিযঃ পুত্রস্ত্ৱযি মম পরমঃ সন্তোষ ইত্যাকাশৱাণী বভূৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒနန္တရံ တေန ပြာရ္ထိတေ မေဃဒွါရံ မုက္တံ တသ္မာစ္စ ပဝိတြ အာတ္မာ မူရ္တ္တိမာန် ဘူတွာ ကပေါတဝတ် တဒုပရျျဝရုရောဟ; တဒါ တွံ မမ ပြိယး ပုတြသ္တွယိ မမ ပရမး သန္တောၐ ဣတျာကာၑဝါဏီ ဗဘူဝ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadanantaraM tEna prArthitE mEghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapOtavat taduparyyavarurOha; tadA tvaM mama priyaH putrastvayi mama paramaH santOSa ityAkAzavANI babhUva|

Ver Capítulo Copiar




लूका 3:22
21 Referencias Cruzadas  

kenApi na virodhaM sa vivAdaJca kariSyati| na ca rAjapathe tena vacanaM zrAvayiSyate|


etatkathanakAla eka ujjavalaH payodasteSAmupari chAyAM kRtavAn, vAridAd eSA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSa etasya vAkyaM yUyaM nizAmayata|


sa Izvare pratyAzAmakarot, yadIzvarastasmin santuSTastarhIdAnImeva tamavet, yataH sa uktavAn ahamIzvarasutaH|


anantaraM yIzu ryohanA majjito bhavituM gAlIlpradezAd yarddani tasya samIpam AjagAma|


anantaraM yIzurammasi majjituH san tatkSaNAt toyamadhyAd utthAya jagAma, tadA jImUtadvAre mukte jAte, sa IzvarasyAtmAnaM kapotavad avaruhya svoparyyAgacchantaM vIkSAJcakre|


aparam eSa mama priyaH putra etasminneva mama mahAsantoSa etAdRzI vyomajA vAg babhUva|


tvaM mama priyaH putrastvayyeva mamamahAsantoSa iyamAkAzIyA vANI babhUva|


aparaJca tasminneva kAle gAlIlpradezasya nAsaradgrAmAd yIzurAgatya yohanA yarddananadyAM majjito'bhUt|


etarhi payodastAn chAdayAmAsa, mamayAM priyaH putraH kathAsu tasya manAMsi nivezayateti nabhovANI tanmedyAnniryayau|


sarvvordvvasthairIzvarasya mahimA samprakAzyatAM| zAntirbhUyAt pRthivyAstu santoSazca narAn prati||


anantaram adyaitAni sarvvANi likhitavacanAni yuSmAkaM madhye siddhAni sa imAM kathAM tebhyaH kathayitumArebhe|


punazca yohanaparamekaM pramANaM datvA kathitavAn vihAyasaH kapotavad avatarantamAtmAnam asyoparyyavatiSThantaM ca dRSTavAnaham|


he pita: svanAmno mahimAnaM prakAzaya; tanaiva svanAmno mahimAnam ahaM prAkAzayaM punarapi prakAzayiSyAmi, eSA gagaNIyA vANI tasmin samaye'jAyata|


yaH pitA mAM preritavAn mopi madarthe pramANaM dadAti| tasya vAkyaM yuSmAbhiH kadApi na zrutaM tasya rUpaJca na dRSTaM


phalata IzvareNa pavitreNAtmanA zaktyA cAbhiSikto nAsaratIyayIzuH sthAne sthAne bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalokAn svasthAn akarot, yata Izvarastasya sahAya AsIt;


yataH so'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjye sthApitavAn|


aparaM mAnuSairavajJAtasya kintvIzvareNAbhirucitasya bahumUlyasya jIvatprastarasyeva tasya prabhoH sannidhim AgatA


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos