Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 23:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 tataste punaH sAhamino bhUtvAvadan, eSa gAlIla etatsthAnaparyyante sarvvasmin yihUdAdeze sarvvAllokAnupadizya kupravRttiM grAhItavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 ततस्ते पुनः साहमिनो भूत्वावदन्, एष गालील एतत्स्थानपर्य्यन्ते सर्व्वस्मिन् यिहूदादेशे सर्व्वाल्लोकानुपदिश्य कुप्रवृत्तिं ग्राहीतवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততস্তে পুনঃ সাহমিনো ভূৎৱাৱদন্, এষ গালীল এতৎস্থানপৰ্য্যন্তে সৰ্ৱ্ৱস্মিন্ যিহূদাদেশে সৰ্ৱ্ৱাল্লোকানুপদিশ্য কুপ্ৰৱৃত্তিং গ্ৰাহীতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততস্তে পুনঃ সাহমিনো ভূৎৱাৱদন্, এষ গালীল এতৎস্থানপর্য্যন্তে সর্ৱ্ৱস্মিন্ যিহূদাদেশে সর্ৱ্ৱাল্লোকানুপদিশ্য কুপ্রৱৃত্তিং গ্রাহীতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတသ္တေ ပုနး သာဟမိနော ဘူတွာဝဒန်, ဧၐ ဂါလီလ ဧတတ္သ္ထာနပရျျန္တေ သရွွသ္မိန် ယိဟူဒါဒေၑေ သရွွာလ္လောကာနုပဒိၑျ ကုပြဝၖတ္တိံ ဂြာဟီတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatastE punaH sAhaminO bhUtvAvadan, ESa gAlIla EtatsthAnaparyyantE sarvvasmin yihUdAdEzE sarvvAllOkAnupadizya kupravRttiM grAhItavAn|

Ver Capítulo Copiar




लूका 23:5
24 Referencias Cruzadas  

itthaM yIzuH svadvAdazaziSyANAmAjJApanaM samApya pure pura upadeSTuM susaMvAdaM pracArayituM tatsthAnAt pratasthe|


anantaraM herod saMjJake rAjJi rAjyaM zAsati yihUdIyadezasya baitlehami nagare yIzau jAtavati ca, katipayA jyotirvvudaH pUrvvasyA dizo yirUzAlamnagaraM sametya kathayamAsuH,


tadA nijavAkyamagrAhyamabhUt, kalahazcApyabhUt, pIlAta iti vilokya lokAnAM samakSaM toyamAdAya karau prakSAlyAvocat, etasya dhArmmikamanuSyasya zoNitapAte nirdoSo'haM, yuSmAbhireva tad budhyatAM|


anantaraM bhajanabhavane samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rogAn sarvvaprakArapIDAzca zamayan yIzuH kRtsnaM gAlIldezaM bhramitum Arabhata|


anantaraM yohani bandhanAlaye baddhe sati yIzu rgAlIlpradezamAgatya IzvararAjyasya susaMvAdaM pracArayan kathayAmAsa,


itthaM kathAkathanAd adhyApakAH phirUzinazca satarkAH


tathApi te punarenaM kruze vyadha ityuktvA proccairdRDhaM prArthayAJcakrire;


tadA pIlAto gAlIlapradezasya nAma zrutvA papraccha, kimayaM gAlIlIyo lokaH?


pare'hani yIzau gAlIlaM gantuM nizcitacetasi sati philipanAmAnaM janaM sAkSAtprApyAvocat mama pazcAd Agaccha|


kintu enaM dUrIkuru, enaM dUrIkuru, enaM kruze vidha, iti kathAM kathayitvA te ravitum Arabhanta; tadA pIlAtaH kathitavAn yuSmAkaM rAjAnaM kiM kruze vedhiSyAmi? pradhAnayAjakA uttaram avadan kaisaraM vinA kopi rAjAsmAkaM nAsti|


itthaM yIzurgAlIlapradeze AzcaryyakArmma prArambha nijamahimAnaM prAkAzayat tataH ziSyAstasmin vyazvasan|


kecid akathayan eSaeva sobhiSikttaH kintu kecid avadan sobhiSikttaH kiM gAlIl pradeze janiSyate?


tataste vyAharan tvamapi kiM gAlIlIyalokaH? vivicya pazya galIli kopi bhaviSyadvAdI notpadyate|


yato yohanA majjane pracArite sati sa gAlIladezamArabhya samastayihUdIyadezaM vyApnot;


tasmAd atIva bhinnavAkyatve sati te paulaM khaNDaM khaNDaM kariSyantItyAzaGkayA sahasrasenApatiH senAgaNaM tatsthAnaM yAtuM sabhAto balAt paulaM dhRtvA durgaM netaJcAjJApayat|


etadvAkye zrute teSAM hRdayAni viddhAnyabhavan tataste tAn hantuM mantritavantaH|


imAM kathAM zrutvA te manaHsu biddhAH santastaM prati dantagharSaNam akurvvan|


tadA te proccaiH zabdaM kRtvA karNeSvaGgulI rnidhAya ekacittIbhUya tam Akraman|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos