Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 22:70 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

70 tataste papracchuH, rtiha tvamIzvarasya putraH? sa kathayAmAsa, yUyaM yathArthaM vadatha sa evAhaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

70 ततस्ते पप्रच्छुः, र्तिह त्वमीश्वरस्य पुत्रः? स कथयामास, यूयं यथार्थं वदथ स एवाहं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

70 ততস্তে পপ্ৰচ্ছুঃ, ৰ্তিহ ৎৱমীশ্ৱৰস্য পুত্ৰঃ? স কথযামাস, যূযং যথাৰ্থং ৱদথ স এৱাহং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

70 ততস্তে পপ্রচ্ছুঃ, র্তিহ ৎৱমীশ্ৱরস্য পুত্রঃ? স কথযামাস, যূযং যথার্থং ৱদথ স এৱাহং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

70 တတသ္တေ ပပြစ္ဆုး, ရ္တိဟ တွမီၑွရသျ ပုတြး? သ ကထယာမာသ, ယူယံ ယထာရ္ထံ ဝဒထ သ ဧဝါဟံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

70 tatastE papracchuH, rtiha tvamIzvarasya putraH? sa kathayAmAsa, yUyaM yathArthaM vadatha sa EvAhaM|

Ver Capítulo Copiar




लूका 22:70
20 Referencias Cruzadas  

tadA yihUdAnAmA yo janastaM parakareSu samarpayiSyati, sa uktavAn, he guro, sa kimahaM? tataH sa pratyuktavAn, tvayA satyaM gaditam|


yIzuH pratyavadat, tvaM satyamuktavAn; ahaM yuSmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvazaktimato dakSiNapArzve sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkSadhve|


anantaraM yIzau tadadhipateH sammukha upatiSThati sa taM papraccha, tvaM kiM yihUdIyAnAM rAjA? tadA yIzustamavadat, tvaM satyamuktavAn|


sa Izvare pratyAzAmakarot, yadIzvarastasmin santuSTastarhIdAnImeva tamavet, yataH sa uktavAn ahamIzvarasutaH|


yIzurakSaNAya niyuktaH zatasenApatistatsaGginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, eSa Izvaraputro bhavati|


aparam eSa mama priyaH putra etasminneva mama mahAsantoSa etAdRzI vyomajA vAg babhUva|


tadAnIM parIkSitA tatsamIpam Agatya vyAhRtavAn, yadi tvamIzvarAtmajo bhavestarhyAjJayA pASANAnetAn pUpAn vidhehi|


tadA yIzustaM provAca bhavAmyaham yUyaJca sarvvazaktimato dakSINapArzve samupavizantaM megha mAruhya samAyAntaJca manuSyaputraM sandrakSyatha|


tadA pIlAtastaM pRSTavAn tvaM kiM yihUdIyalokAnAM rAjA? tataH sa pratyuktavAn satyaM vadasi|


tadA te sarvve kathayAmAsuH, rtiha sAkSye'nsasmin asmAkaM kiM prayojanaM? asya svamukhAdeva sAkSyaM prAptam|


tadA pIlAtastaM pRSTavAn tvaM kiM yihUdIyAnAM rAjA? sa pratyuvAca tvaM satyamuktavAn|


tato bhUtA bahubhyo nirgatya cItzabdaM kRtvA ca babhASire tvamIzvarasya putro'bhiSiktatrAtA; kintu sobhiSiktatrAteti te vividuretasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSedha|


avastannirIkSyAyam Izvarasya tanaya iti pramANaM dadAmi|


nithanel acakathat, he guro bhavAn nitAntam Izvarasya putrosi, bhavAn isrAyelvaMzasya rAjA|


ahaM pitA ca dvayorekatvam|


tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati preritaJca pumAMsaM katham IzvaranindakaM vAdaya?


tadA pIlAtaH kathitavAn, tarhi tvaM rAjA bhavasi? yIzuH pratyuktavAn tvaM satyaM kathayasi, rAjAhaM bhavAmi; satyatAyAM sAkSyaM dAtuM janiM gRhItvA jagatyasmin avatIrNavAn, tasmAt satyadharmmapakSapAtino mama kathAM zRNvanti|


yihUdIyAH pratyavadan asmAkaM yA vyavasthAste tadanusAreNAsya prANahananam ucitaM yatoyaM svam Izvarasya putramavadat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos