Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 22:61 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

61 tadA prabhuNA vyAdhuTya pitare nirIkSite kRkavAkuravAt pUrvvaM mAM trirapahnoSyase iti pUrvvoktaM tasya vAkyaM pitaraH smRtvA

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

61 तदा प्रभुणा व्याधुट्य पितरे निरीक्षिते कृकवाकुरवात् पूर्व्वं मां त्रिरपह्नोष्यसे इति पूर्व्वोक्तं तस्य वाक्यं पितरः स्मृत्वा

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

61 তদা প্ৰভুণা ৱ্যাধুট্য পিতৰে নিৰীক্ষিতে কৃকৱাকুৰৱাৎ পূৰ্ৱ্ৱং মাং ত্ৰিৰপহ্নোষ্যসে ইতি পূৰ্ৱ্ৱোক্তং তস্য ৱাক্যং পিতৰঃ স্মৃৎৱা

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

61 তদা প্রভুণা ৱ্যাধুট্য পিতরে নিরীক্ষিতে কৃকৱাকুরৱাৎ পূর্ৱ্ৱং মাং ত্রিরপহ্নোষ্যসে ইতি পূর্ৱ্ৱোক্তং তস্য ৱাক্যং পিতরঃ স্মৃৎৱা

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

61 တဒါ ပြဘုဏာ ဝျာဓုဋျ ပိတရေ နိရီက္ၐိတေ ကၖကဝါကုရဝါတ် ပူရွွံ မာံ တြိရပဟ္နောၐျသေ ဣတိ ပူရွွောက္တံ တသျ ဝါကျံ ပိတရး သ္မၖတွာ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

61 tadA prabhuNA vyAdhuTya pitarE nirIkSitE kRkavAkuravAt pUrvvaM mAM trirapahnOSyasE iti pUrvvOktaM tasya vAkyaM pitaraH smRtvA

Ver Capítulo Copiar




लूका 22:61
19 Referencias Cruzadas  

tato yIzunA sa uktaH, tubhyamahaM tathyaM kathayAmi, yAminyAmasyAM caraNAyudhasya ravAt pUrvvaM tvaM mAM tri rnAGgIkariSyasi|


kukkuTaravAt prAk tvaM mAM trirapAhnoSyase, yaiSA vAg yIzunAvAdi tAM pitaraH saMsmRtya bahiritvA khedAd bhRzaM cakranda|


atha svasmAt zakti rnirgatA yIzuretanmanasA jJAtvA lokanivahaM prati mukhaM vyAvRtya pRSTavAn kena madvastraM spRSTaM?


tato yIzuH pratyuvAca he marthe he marthe, tvaM nAnAkAryyeSu cintitavatI vyagrA cAsi,


tataH sa uvAca, he pitara tvAM vadAmi, adya kukkuTaravAt pUrvvaM tvaM matparicayaM vAratrayam apahvoSyase|


tadA pitara uvAca he nara tvaM yad vadami tadahaM boddhuM na zaknomi, iti vAkye kathitamAtre kukkuTo rurAva|


bahirgatvA mahAkhedena cakranda|


prabhustAM vilokya sAnukampaH kathayAmAsa, mA rodIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;


sa svaziSyANAM dvau janAvAhUya yIzuM prati vakSyamANaM vAkyaM vaktuM preSayAmAsa, yasyAgamanam apekSya tiSThAmo vayaM kiM sa eva janastvaM? kiM vayamanyamapekSya sthAsyAmaH?


tato yIzuH pratyuktavAn mannimittaM kiM prANAn dAtuM zaknoSi? tvAmahaM yathArthaM vadAmi, kukkuTaravaNAt pUrvvaM tvaM tri rmAm apahnoSyase|


isrAyelvaMzAnAM manaHparivarttanaM pApakSamAJca karttuM rAjAnaM paritrAtAraJca kRtvA svadakSiNapArzve tasyAnnatim akarot|


purA janmanA bhinnajAtIyA hastakRtaM tvakchedaM prAptai rlokaizcAcchinnatvaca itinAmnA khyAtA ye yUyaM tai ryuSmAbhiridaM smarttavyaM


ataH kutaH patito 'si tat smRtvA manaH parAvarttya pUrvvIyakriyAH kuru na cet tvayA manasi na parivarttite 'haM tUrNam Agatya tava dIpavRkSaM svasthAnAd apasArayiSyAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos