Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 22:37 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

37 yato yuSmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviSyati| idaM yacchAstrIyaM vacanaM likhitamasti tanmayi phaliSyati yato mama sambandhIyaM sarvvaM setsyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

37 यतो युष्मानहं वदामि, अपराधिजनैः सार्द्धं गणितः स भविष्यति। इदं यच्छास्त्रीयं वचनं लिखितमस्ति तन्मयि फलिष्यति यतो मम सम्बन्धीयं सर्व्वं सेत्स्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 যতো যুষ্মানহং ৱদামি, অপৰাধিজনৈঃ সাৰ্দ্ধং গণিতঃ স ভৱিষ্যতি| ইদং যচ্ছাস্ত্ৰীযং ৱচনং লিখিতমস্তি তন্মযি ফলিষ্যতি যতো মম সম্বন্ধীযং সৰ্ৱ্ৱং সেৎস্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 যতো যুষ্মানহং ৱদামি, অপরাধিজনৈঃ সার্দ্ধং গণিতঃ স ভৱিষ্যতি| ইদং যচ্ছাস্ত্রীযং ৱচনং লিখিতমস্তি তন্মযি ফলিষ্যতি যতো মম সম্বন্ধীযং সর্ৱ্ৱং সেৎস্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ယတော ယုၐ္မာနဟံ ဝဒါမိ, အပရာဓိဇနဲး သာရ္ဒ္ဓံ ဂဏိတး သ ဘဝိၐျတိ၊ ဣဒံ ယစ္ဆာသ္တြီယံ ဝစနံ လိခိတမသ္တိ တန္မယိ ဖလိၐျတိ ယတော မမ သမ္ဗန္ဓီယံ သရွွံ သေတ္သျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 yatO yuSmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviSyati| idaM yacchAstrIyaM vacanaM likhitamasti tanmayi phaliSyati yatO mama sambandhIyaM sarvvaM sEtsyati|

Ver Capítulo Copiar




लूका 22:37
17 Referencias Cruzadas  

tasya vAmadakSiNayo rdvau caurau kruzayo rvividhAte|


tenaiva "aparAdhijanaiH sArddhaM sa gaNito bhaviSyati," iti zAstroktaM vacanaM siddhamabhUta|


anantaraM sa dvAdazaziSyAnAhUya babhASe, pazyata vayaM yirUzAlamnagaraM yAmaH, tasmAt manuSyaputre bhaviSyadvAdibhiruktaM yadasti tadanurUpaM taM prati ghaTiSyate;


yathA nirUpitamAste tadanusAreNA manuSyapuुtrasya gati rbhaviSyati kintu yastaM parakareSu samarpayiSyati tasya santApo bhaviSyati|


tadA sovadat kintvidAnIM mudrAsampuTaM khAdyapAtraM vA yasyAsti tena tadgrahItavyaM, yasya ca kRpANoे nAsti tena svavastraM vikrIya sa kretavyaH|


pazcAd yIzuH samIpasthAn pradhAnayAjakAn mandirasya senApatIn prAcInAMzca jagAda, yUyaM kRpANAn yaSTIMzca gRhItvA mAM kiM coraM dharttumAyAtAH?


tadA te hantuM dvAvaparAdhinau tena sArddhaM ninyuH|


tataH sa mUsAgranthamArabhya sarvvabhaviSyadvAdinAM sarvvazAstre svasmin likhitAkhyAnAbhiprAyaM bodhayAmAsa|


tasmAd yeSAm uddeze Izvarasya kathA kathitA te yadIzvaragaNA ucyante dharmmagranthasyApyanyathA bhavituM na zakyaM,


tvaM yasya karmmaNo bhAraM mahyaM dattavAn, tat sampannaM kRtvA jagatyasmin tava mahimAnaM prAkAzayaM|


yato vayaM tena yad IzvarIyapuNyaM bhavAmastadarthaM pApena saha yasya jJAteyaM nAsIt sa eva tenAsmAkaM vinimayena pApaH kRtaH|


khrISTo'smAn parikrIya vyavasthAyAH zApAt mocitavAn yato'smAkaM vinimayena sa svayaM zApAspadamabhavat tadadhi likhitamAste, yathA, "yaH kazcit tarAvullambyate so'bhizapta iti|"


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos