Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 21:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kopi na janayati, khISTohamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyeNopasthitaH, teSAM pazcAnmA gacchata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 तदा स जगाद, सावधाना भवत यथा युष्माकं भ्रमं कोपि न जनयति, खीष्टोहमित्युक्त्वा मम नाम्रा बहव उपस्थास्यन्ति स कालः प्रायेणोपस्थितः, तेषां पश्चान्मा गच्छत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদা স জগাদ, সাৱধানা ভৱত যথা যুষ্মাকং ভ্ৰমং কোপি ন জনযতি, খীষ্টোহমিত্যুক্ত্ৱা মম নাম্ৰা বহৱ উপস্থাস্যন্তি স কালঃ প্ৰাযেণোপস্থিতঃ, তেষাং পশ্চান্মা গচ্ছত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদা স জগাদ, সাৱধানা ভৱত যথা যুষ্মাকং ভ্রমং কোপি ন জনযতি, খীষ্টোহমিত্যুক্ত্ৱা মম নাম্রা বহৱ উপস্থাস্যন্তি স কালঃ প্রাযেণোপস্থিতঃ, তেষাং পশ্চান্মা গচ্ছত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒါ သ ဇဂါဒ, သာဝဓာနာ ဘဝတ ယထာ ယုၐ္မာကံ ဘြမံ ကောပိ န ဇနယတိ, ခီၐ္ဋောဟမိတျုက္တွာ မမ နာမြာ ဗဟဝ ဥပသ္ထာသျန္တိ သ ကာလး ပြာယေဏောပသ္ထိတး, တေၐာံ ပၑ္စာန္မာ ဂစ္ဆတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kOpi na janayati, khISTOhamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyENOpasthitaH, tESAM pazcAnmA gacchata|

Ver Capítulo Copiar




लूका 21:8
26 Referencias Cruzadas  

tathA bahavo mRSAbhaviSyadvAdina upasthAya bahUn bhramayiSyanti|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


anantaraM yIzuH susaMvAdaM pracArayan etAM kathAM kathayitum Arebhe, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|


tadAtra pazya vA tatra pazyeti vAkyaM lokA vakSyanti, kintu teSAM pazcAt mA yAta, mAnugacchata ca|


tadA te papracchuH, he guro ghaTanedRzI kadA bhaviSyati? ghaTanAyA etasyasazcihnaM vA kiM bhaviSyati?


yuddhasyopaplavasya ca vArttAM zrutvA mA zaGkadhvaM, yataH prathamam etA ghaTanA avazyaM bhaviSyanti kintu nApAte yugAnto bhaviSyati|


ahaM nijapitu rnAmnAgatosmi tathApi mAM na gRhlItha kintu kazcid yadi svanAmnA samAgamiSyati tarhi taM grahISyatha|


tasmAt kathitavAn yUyaM nijaiH pApai rmariSyatha yatohaM sa pumAn iti yadi na vizvasitha tarhi nijaiH pApai rmariSyatha|


tato yIzurakathayad yadA manuSyaputram Urdvva utthApayiSyatha tadAhaM sa pumAn kevalaH svayaM kimapi karmma na karomi kintu tAto yathA zikSayati tadanusAreNa vAkyamidaM vadAmIti ca yUyaM jJAtuM zakSyatha|


Izvarasya rAjye'nyAyakAriNAM lokAnAmadhikAro nAstyetad yUyaM kiM na jAnItha? mA vaJcyadhvaM, ye vyabhicAriNo devArccinaH pAradArikAH strIvadAcAriNaH puMmaithunakAriNastaskarA


anarthakavAkyena ko'pi yuSmAn na vaJcayatu yatastAdRgAcArahetoranAjJAgrAhiSu lokeSvIzvarasya kopo varttate|


kenApi prakAreNa ko'pi yuSmAn na vaJcayatu yatastasmAd dinAt pUrvvaM dharmmalopenopasyAtavyaM,


aparaM pApiSThAH khalAzca lokA bhrAmyanto bhramayantazcottarottaraM duSTatvena varddhiSyante|


he priyatamAH, yUyaM sarvveSvAtmasu na vizvasita kintu te IzvarAt jAtA na vetyAtmanaH parIkSadhvaM yato bahavo mRSAbhaviSyadvAdino jaganmadhyam AgatavantaH|


yato bahavaH pravaJcakA jagat pravizya yIzukhrISTo narAvatAro bhUtvAgata etat nAGgIkurvvanti sa eva pravaJcakaH khrISTArizcAsti|


etasya bhaviSyadvaktRgranthasya vAkyAnAM pAThakaH zrotArazca tanmadhye likhitAjJAgrAhiNazca dhanyA yataH sa kAlaH sannikaTaH|


aparaM sa mahAnAgo 'rthato diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kRtsnaM naralokaM bhrAmayati sa pRthivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos