Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 21:25 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

25 sUryyacandranakSatreSu lakSaNAdi bhaviSyanti, bhuvi sarvvadezIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaM garjanaJca bhaviSyanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 সূৰ্য্যচন্দ্ৰনক্ষত্ৰেষু লক্ষণাদি ভৱিষ্যন্তি, ভুৱি সৰ্ৱ্ৱদেশীযানাং দুঃখং চিন্তা চ সিন্ধৌ ৱীচীনাং তৰ্জনং গৰ্জনঞ্চ ভৱিষ্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 সূর্য্যচন্দ্রনক্ষত্রেষু লক্ষণাদি ভৱিষ্যন্তি, ভুৱি সর্ৱ্ৱদেশীযানাং দুঃখং চিন্তা চ সিন্ধৌ ৱীচীনাং তর্জনং গর্জনঞ্চ ভৱিষ্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 သူရျျစန္ဒြနက္ၐတြေၐု လက္ၐဏာဒိ ဘဝိၐျန္တိ, ဘုဝိ သရွွဒေၑီယာနာံ ဒုးခံ စိန္တာ စ သိန္ဓော် ဝီစီနာံ တရ္ဇနံ ဂရ္ဇနဉ္စ ဘဝိၐျန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 sUryyacandranakSatrESu lakSaNAdi bhaviSyanti, bhuvi sarvvadEzIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaM garjananjca bhaviSyanti|

Ver Capítulo Copiar




लूका 21:25
26 Referencias Cruzadas  

aparaM tasya klezasamayasyAvyavahitaparatra sUryyasya tejo lopsyate, candramA jyosnAM na kariSyati, nabhaso nakSatrANi patiSyanti, gagaNIyA grahAzca vicaliSyanti|


tadA dvitIyayAmAt tRtIyayAmaM yAvat sarvvadeze tamiraM babhUva,


aparaJca tasya klezakAlasyAvyavahite parakAle bhAskaraH sAndhakAro bhaviSyati tathaiva candrazcandrikAM na dAsyati|


tadAnIM mahAparAkrameNa mahaizvaryyeNa ca meghamAruhya samAyAntaM mAnavasutaM mAnavAH samIkSiSyante|


atha dvitIyayAmAt tRtIyayAmaM yAvat sarvvo dezaH sAndhakArobhUt|


vastutastu te khaGgadhAraparivvaGgaM lapsyante baddhAH santaH sarvvadezeSu nAyiSyante ca kiJcAnyadezIyAnAM samayopasthitiparyyantaM yirUzAlampuraM taiH padatalai rdalayiSyate|


bhUbhau bhAvighaTanAM cintayitvA manujA bhiyAmRtakalpA bhaviSyanti, yato vyomamaNDale tejasvino dolAyamAnA bhaviSyanti|


Urddhvasthe gagaNe caiva nIcasthe pRthivItale| zoNitAni bRhadbhAnUn ghanadhUmAdikAni ca| cihnAni darzayiSyAmi mahAzcaryyakriyAstathA|


tataH zuklam ekaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTo 'pi dRSTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos