Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 20:38 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

38 ataeva ya IzvaraH sa mRtAnAM prabhu rna kintu jIvatAmeva prabhuH, tannikaTe sarvve jIvantaH santi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

38 अतएव य ईश्वरः स मृतानां प्रभु र्न किन्तु जीवतामेव प्रभुः, तन्निकटे सर्व्वे जीवन्तः सन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 অতএৱ য ঈশ্ৱৰঃ স মৃতানাং প্ৰভু ৰ্ন কিন্তু জীৱতামেৱ প্ৰভুঃ, তন্নিকটে সৰ্ৱ্ৱে জীৱন্তঃ সন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 অতএৱ য ঈশ্ৱরঃ স মৃতানাং প্রভু র্ন কিন্তু জীৱতামেৱ প্রভুঃ, তন্নিকটে সর্ৱ্ৱে জীৱন্তঃ সন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 အတဧဝ ယ ဤၑွရး သ မၖတာနာံ ပြဘု ရ္န ကိန္တု ဇီဝတာမေဝ ပြဘုး, တန္နိကဋေ သရွွေ ဇီဝန္တး သန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 ataEva ya IzvaraH sa mRtAnAM prabhu rna kintu jIvatAmEva prabhuH, tannikaTE sarvvE jIvantaH santi|

Ver Capítulo Copiar




लूका 20:38
18 Referencias Cruzadas  

"ahamibrAhIma Izvara ishAka Izvaro yAkUba Izvara" iti kiM yuSmAbhi rnApAThi? kintvIzvaro jIvatAm Izvara:, sa mRtAnAmIzvaro nahi|


Izvaro jIvatAM prabhuH kintu mRtAnAM prabhu rna bhavati, tasmAddheto ryUyaM mahAbhrameNa tiSThatha|


iti zrutvA kiyantodhyApakA UcuH, he upadezaka bhavAn bhadraM pratyuktavAn|


kiyatkAlarat param asya jagato lokA mAM puna rna drakSyanti kintu yUyaM drakSyatha;ahaM jIviSyAmi tasmAt kAraNAd yUyamapi jIviSyatha|


matprerayitrA jIvatA tAtena yathAhaM jIvAmi tadvad yaH kazcin mAmatti sopi mayA jIviSyati|


yadyapi sa durbbalatayA kruza Aropyata tathApIzvarIyazaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuSmAn prati prakAzitayezvarIyazaktyA tena saha jIviSyAmaH|


Izvarasya mandireNa saha vA devapratimAnAM kA tulanA? amarasyezvarasya mandiraM yUyameva| IzvareNa taduktaM yathA, teSAM madhye'haM svAvAsaM nidhAsyAmi teSAM madhye ca yAtAyAtaM kurvvan teSAm Izvaro bhaviSyAmi te ca mallokA bhaviSyanti|


kintu te sarvvotkRSTam arthataH svargIyaM dezam AkAGkSanti tasmAd IzvarastAnadhi na lajjamAnasteSAm Izvara iti nAma gRhItavAn yataH sa teSAM kRte nagaramekaM saMsthApitavAn|


anantaraM sa sphaTikavat nirmmalam amRtatoyasya sroto mAm a_urzayat tad Izvarasya meSazAvakasya ca siMhAsanAt nirgacchati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos