Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 20:34 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

34 tadA yIzuH pratyuvAca, etasya jagato lokA vivahanti vAgdattAzca bhavanti

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

34 तदा यीशुः प्रत्युवाच, एतस्य जगतो लोका विवहन्ति वाग्दत्ताश्च भवन्ति

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তদা যীশুঃ প্ৰত্যুৱাচ, এতস্য জগতো লোকা ৱিৱহন্তি ৱাগ্দত্তাশ্চ ভৱন্তি

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তদা যীশুঃ প্রত্যুৱাচ, এতস্য জগতো লোকা ৱিৱহন্তি ৱাগ্দত্তাশ্চ ভৱন্তি

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တဒါ ယီၑုး ပြတျုဝါစ, ဧတသျ ဇဂတော လောကာ ဝိဝဟန္တိ ဝါဂ္ဒတ္တာၑ္စ ဘဝန္တိ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tadA yIzuH pratyuvAca, Etasya jagatO lOkA vivahanti vAgdattAzca bhavanti

Ver Capítulo Copiar




लूका 20:34
7 Referencias Cruzadas  

yo manujasutasya viruddhAM kathAM kathayati, tasyAparAdhasya kSamA bhavituM zaknoti, kintu yaH kazcit pavitrasyAtmano viruddhAM kathAM kathayati nehaloke na pretya tasyAparAdhasya kSamA bhavituM zaknoti|


tenaiva prabhustamayathArthakRtam adhIzaM tadbuddhinaipuNyAt prazazaMsa; itthaM dIptirUpasantAnebhya etatsaMsArasya santAnA varttamAnakAle'dhikabuddhimanto bhavanti|


yAvatkAlaM noho mahApotaM nArohad AplAvivAryyetya sarvvaM nAnAzayacca tAvatkAlaM yathA lokA abhuJjatApivan vyavahan vyavAhayaMzca;


ataeva zmazAnAdutthAnakAle teSAM saptajanAnAM kasya sA bhAryyA bhaviSyati? yataH sA teSAM saptAnAmeva bhAryyAsIt|


etadarthaM mAnavaH svamAtApitaroै parityajya svabhAryyAyAm AsaMkSyati tau dvau janAvekAGgau bhaviSyataH|


vivAhaH sarvveSAM samIpe sammAnitavyastadIyazayyA ca zuciH kintu vezyAgAminaH pAradArikAzcezvareNa daNDayiSyante|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos