Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 2:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 teSAM samIpaM paramezvarasya dUta Agatyopatasthau; tadA catuSpArzve paramezvarasya tejasaH prakAzitatvAt te'tizazaGkire|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 तेषां समीपं परमेश्वरस्य दूत आगत्योपतस्थौ; तदा चतुष्पार्श्वे परमेश्वरस्य तेजसः प्रकाशितत्वात् तेऽतिशशङ्किरे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তেষাং সমীপং পৰমেশ্ৱৰস্য দূত আগত্যোপতস্থৌ; তদা চতুষ্পাৰ্শ্ৱে পৰমেশ্ৱৰস্য তেজসঃ প্ৰকাশিতৎৱাৎ তেঽতিশশঙ্কিৰে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তেষাং সমীপং পরমেশ্ৱরস্য দূত আগত্যোপতস্থৌ; তদা চতুষ্পার্শ্ৱে পরমেশ্ৱরস্য তেজসঃ প্রকাশিতৎৱাৎ তেঽতিশশঙ্কিরে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တေၐာံ သမီပံ ပရမေၑွရသျ ဒူတ အာဂတျောပတသ္ထော်; တဒါ စတုၐ္ပာရ္ၑွေ ပရမေၑွရသျ တေဇသး ပြကာၑိတတွာတ် တေ'တိၑၑင်္ကိရေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tESAM samIpaM paramEzvarasya dUta AgatyOpatasthau; tadA catuSpArzvE paramEzvarasya tEjasaH prakAzitatvAt tE'tizazagkirE|

Ver Capítulo Copiar




लूका 2:9
27 Referencias Cruzadas  

sa tathaiva bhAvayati, tadAnIM paramezvarasya dUtaH svapne taM darzanaM dattvA vyAjahAra, he dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|


sa gatvA jagAda he IzvarAnugRhItakanye tava zubhaM bhUyAt prabhuH paramezvarastava sahAyosti nArINAM madhye tvameva dhanyA|


anantaraM ye kiyanto meSapAlakAH svameSavrajarakSAyai tatpradeze sthitvA rajanyAM prAntare prahariNaH karmma kurvvanti,


vyAkulA bhavanti etarhi tejomayavastrAnvitau dvau puruSau tAsAM samIpe samupasthitau


yizayiyo yadA yIzo rmahimAnaM vilokya tasmin kathAmakathayat tadA bhaviSyadvAkyam IdRzaM prakAzayat|


etasmin samaye paramezvarasya dUte samupasthite kArA dIptimatI jAtA; tataH sa dUtaH pitarasya kukSAvAvAtaM kRtvA taM jAgarayitvA bhASitavAn tUrNamuttiSTha; tatastasya hastasthazRGkhaladvayaM galat patitaM|


yato yasyezvarasya loko'haM yaJcAhaM paricarAmi tadIya eko dUto hyo rAtrau mamAntike tiSThan kathitavAn,


kintu rAtrau paramezvarasya dUtaH kArAyA dvAraM mocayitvA tAn bahirAnIyAkathayat,


vayaJca sarvve'nAcchAditenAsyena prabhostejasaH pratibimbaM gRhlanta AtmasvarUpeNa prabhunA rUpAntarIkRtA varddhamAnatejoyuktAM tAmeva pratimUrttiM prApnumaH|


ya Izvaro madhyetimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatejaso jJAnaprabhAyA udayArtham asmAkam antaHkaraNeSu dIpitavAn|


aparaM yasya mahattvaM sarvvasvIkRtam Izvarabhaktestat nigUDhavAkyamidam Izvaro mAnavadehe prakAzita AtmanA sapuNyIkRto dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTe ghoSito jagato vizvAsapAtrIbhUtastejaHprAptaye svargaM nItazceti|


tacca darzanam evaM bhayAnakaM yat mUsasoktaM bhItastrAsayuktazcAsmIti|


tadanantaraM svargAd avarohan apara eko dUto mayA dRSTaH sa mahAparAkramaviziSTastasya tejasA ca pRthivI dIptA|


tataH zuklam ekaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTo 'pi dRSTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos