Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 17:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 prabhuruvAca, yadi yuSmAkaM sarSapaikapramANo vizvAsosti tarhi tvaM samUlamutpATito bhUtvA samudre ropito bhava kathAyAm etasyAm etaduDumbarAya kathitAyAM sa yuSmAkamAjJAvaho bhaviSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 प्रभुरुवाच, यदि युष्माकं सर्षपैकप्रमाणो विश्वासोस्ति तर्हि त्वं समूलमुत्पाटितो भूत्वा समुद्रे रोपितो भव कथायाम् एतस्याम् एतदुडुम्बराय कथितायां स युष्माकमाज्ञावहो भविष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 প্ৰভুৰুৱাচ, যদি যুষ্মাকং সৰ্ষপৈকপ্ৰমাণো ৱিশ্ৱাসোস্তি তৰ্হি ৎৱং সমূলমুৎপাটিতো ভূৎৱা সমুদ্ৰে ৰোপিতো ভৱ কথাযাম্ এতস্যাম্ এতদুডুম্বৰায কথিতাযাং স যুষ্মাকমাজ্ঞাৱহো ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 প্রভুরুৱাচ, যদি যুষ্মাকং সর্ষপৈকপ্রমাণো ৱিশ্ৱাসোস্তি তর্হি ৎৱং সমূলমুৎপাটিতো ভূৎৱা সমুদ্রে রোপিতো ভৱ কথাযাম্ এতস্যাম্ এতদুডুম্বরায কথিতাযাং স যুষ্মাকমাজ্ঞাৱহো ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ပြဘုရုဝါစ, ယဒိ ယုၐ္မာကံ သရ္ၐပဲကပြမာဏော ဝိၑွာသောသ္တိ တရှိ တွံ သမူလမုတ္ပာဋိတော ဘူတွာ သမုဒြေ ရောပိတော ဘဝ ကထာယာမ် ဧတသျာမ် ဧတဒုဍုမ္ဗရာယ ကထိတာယာံ သ ယုၐ္မာကမာဇ္ဉာဝဟော ဘဝိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 prabhuruvAca, yadi yuSmAkaM sarSapaikapramANO vizvAsOsti tarhi tvaM samUlamutpATitO bhUtvA samudrE rOpitO bhava kathAyAm EtasyAm EtaduPumbarAya kathitAyAM sa yuSmAkamAjnjAvahO bhaviSyati|

Ver Capítulo Copiar




लूका 17:6
13 Referencias Cruzadas  

tataH tenAdiSTaH pitarastaraNito'varuhya yIzeाrantikaM prAptuM toyopari vavrAja|


yIzunA te proktAH, yuSmAkamapratyayAt;


tato yIzustAnuvAca, yuSmAnahaM satyaM vadAmi, yadi yUyamasandigdhAH pratItha, tarhi yUyamapi kevaloDumvarapAdapaM pratItthaM karttuM zakSyatha, tanna, tvaM calitvA sAgare pateti vAkyaM yuSmAbhirasmina zaile proktepi tadaiva tad ghaTiSyate|


tat sarSapaikena tulyaM yato mRdi vapanakAle sarSapabIjaM sarvvapRthivIsthabIjAt kSudraM


tadA yIzustamavadat yadi pratyetuM zaknoSi tarhi pratyayine janAya sarvvaM sAdhyam|


yat sarSapabIjaM gRhItvA kazcijjana udyAna uptavAn tad bIjamaGkuritaM sat mahAvRkSo'jAyata, tatastasya zAkhAsu vihAyasIyavihagA Agatya nyUSuH, tadrAjyaM tAdRzena sarSapabIjena tulyaM|


aparaM svadAse halaM vAhayitvA vA pazUn cArayitvA kSetrAd Agate sati taM vadati, ehi bhoktumupaviza, yuSmAkam etAdRzaH kosti?


yena pathA sa yAsyati tatpathe'gre dhAvitvA taM draSTum uDumbaratarumAruroha|


prabhustAM vilokya sAnukampaH kathayAmAsa, mA rodIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;


sa svaziSyANAM dvau janAvAhUya yIzuM prati vakSyamANaM vAkyaM vaktuM preSayAmAsa, yasyAgamanam apekSya tiSThAmo vayaM kiM sa eva janastvaM? kiM vayamanyamapekSya sthAsyAmaH?


aparaJca yadyaham IzvarIyAdezADhyaH syAM sarvvANi guptavAkyAni sarvvavidyAJca jAnIyAM pUrNavizvAsaH san zailAn sthAnAntarIkarttuM zaknuyAJca kintu yadi premahIno bhaveyaM tarhyagaNanIya eva bhavAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos