लूका 16:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script8 tenaiva prabhustamayathArthakRtam adhIzaM tadbuddhinaipuNyAt prazazaMsa; itthaM dIptirUpasantAnebhya etatsaMsArasya santAnA varttamAnakAle'dhikabuddhimanto bhavanti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari8 तेनैव प्रभुस्तमयथार्थकृतम् अधीशं तद्बुद्धिनैपुण्यात् प्रशशंस; इत्थं दीप्तिरूपसन्तानेभ्य एतत्संसारस्य सन्ताना वर्त्तमानकालेऽधिकबुद्धिमन्तो भवन्ति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 তেনৈৱ প্ৰভুস্তমযথাৰ্থকৃতম্ অধীশং তদ্বুদ্ধিনৈপুণ্যাৎ প্ৰশশংস; ইত্থং দীপ্তিৰূপসন্তানেভ্য এতৎসংসাৰস্য সন্তানা ৱৰ্ত্তমানকালেঽধিকবুদ্ধিমন্তো ভৱন্তি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 তেনৈৱ প্রভুস্তমযথার্থকৃতম্ অধীশং তদ্বুদ্ধিনৈপুণ্যাৎ প্রশশংস; ইত্থং দীপ্তিরূপসন্তানেভ্য এতৎসংসারস্য সন্তানা ৱর্ত্তমানকালেঽধিকবুদ্ধিমন্তো ভৱন্তি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 တေနဲဝ ပြဘုသ္တမယထာရ္ထကၖတမ် အဓီၑံ တဒ္ဗုဒ္ဓိနဲပုဏျာတ် ပြၑၑံသ; ဣတ္ထံ ဒီပ္တိရူပသန္တာနေဘျ ဧတတ္သံသာရသျ သန္တာနာ ဝရ္တ္တမာနကာလေ'ဓိကဗုဒ္ဓိမန္တော ဘဝန္တိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script8 tEnaiva prabhustamayathArthakRtam adhIzaM tadbuddhinaipuNyAt prazazaMsa; itthaM dIptirUpasantAnEbhya EtatsaMsArasya santAnA varttamAnakAlE'dhikabuddhimantO bhavanti| Ver Capítulo |