Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 16:15 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 tataH sa uvAca, yUyaM manuSyANAM nikaTe svAn nirdoSAn darzayatha kintu yuSmAkam antaHkaraNAnIzvaro jAnAti, yat manuSyANAm ati prazaMsyaM tad Izvarasya ghRNyaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 ततः स उवाच, यूयं मनुष्याणां निकटे स्वान् निर्दोषान् दर्शयथ किन्तु युष्माकम् अन्तःकरणानीश्वरो जानाति, यत् मनुष्याणाम् अति प्रशंस्यं तद् ईश्वरस्य घृण्यं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততঃ স উৱাচ, যূযং মনুষ্যাণাং নিকটে স্ৱান্ নিৰ্দোষান্ দৰ্শযথ কিন্তু যুষ্মাকম্ অন্তঃকৰণানীশ্ৱৰো জানাতি, যৎ মনুষ্যাণাম্ অতি প্ৰশংস্যং তদ্ ঈশ্ৱৰস্য ঘৃণ্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততঃ স উৱাচ, যূযং মনুষ্যাণাং নিকটে স্ৱান্ নির্দোষান্ দর্শযথ কিন্তু যুষ্মাকম্ অন্তঃকরণানীশ্ৱরো জানাতি, যৎ মনুষ্যাণাম্ অতি প্রশংস্যং তদ্ ঈশ্ৱরস্য ঘৃণ্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတး သ ဥဝါစ, ယူယံ မနုၐျာဏာံ နိကဋေ သွာန် နိရ္ဒောၐာန် ဒရ္ၑယထ ကိန္တု ယုၐ္မာကမ် အန္တးကရဏာနီၑွရော ဇာနာတိ, ယတ် မနုၐျာဏာမ် အတိ ပြၑံသျံ တဒ် ဤၑွရသျ ဃၖဏျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tataH sa uvAca, yUyaM manuSyANAM nikaTE svAn nirdOSAn darzayatha kintu yuSmAkam antaHkaraNAnIzvarO jAnAti, yat manuSyANAm ati prazaMsyaM tad Izvarasya ghRNyaM|

Ver Capítulo Copiar




लूका 16:15
40 Referencias Cruzadas  

kevalaM lokadarzanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastreSu ca dIrghagranthIn dhArayanti;


aparam upavAsakAle kapaTino janA mAnuSAn upavAsaM jJApayituM sveSAM vadanAni mlAnAni kurvvanti, yUyaM ta_iva viSaNavadanA mA bhavata; ahaM yuSmAn tathyaM vadAmi te svakIyaphalam alabhanta|


tvaM yadA dadAsi tadA kapaTino janA yathA manujebhyaH prazaMsAM prAptuM bhajanabhavane rAjamArge ca tUrIM vAdayanti, tathA mA kuriु, ahaM tubhyaM yathArthaM kathayAmi, te svakAyaM phalam alabhanta|


aparaM yadA prArthayase, tadA kapaTina_iva mA kuru, yasmAt te bhajanabhavane rAjamArgasya koNe tiSThanto lokAn darzayantaH prArthayituM prIyante; ahaM yuSmAn tathyaM vadAmi, te svakIyaphalaM prApnuvan|


kintu sa janaH svaM nirddoSaM jJApayituM yIzuM papraccha, mama samIpavAsI kaH? tato yIzuH pratyuvAca,


tadA prabhustaM provAca yUyaM phirUzilokAH pAnapAtrANAM bhojanapAtrANAJca bahiH pariSkurutha kintu yuSmAkamanta rdaurAtmyai rduSkriyAbhizca paripUrNaM tiSThati|


tato'sau phirUzyekapArzve tiSThan he Izvara ahamanyalokavat loThayitAnyAyI pAradArikazca na bhavAmi asya karasaJcAyinastulyazca na, tasmAttvAM dhanyaM vadAmi|


yuSmAnahaM vadAmi, tayordvayo rmadhye kevalaH karasaJcAyI puNyavattvena gaNito nijagRhaM jagAma, yato yaH kazcit svamunnamayati sa nAmayiSyate kintu yaH kazcit svaM namayati sa unnamayiSyate|


tadA sa uvAca, bAlyakAlAt sarvvA etA AcarAmi|


ye svAn dhArmmikAn jJAtvA parAn tucchIkurvvanti etAdRgbhyaH, kiyadbhya imaM dRSTAntaM kathayAmAsa|


ataeva taM prati satarkAH santaH kathaM tadvAkyadoSaM dhRtvA taM dezAdhipasya sAdhuvezadhAriNazcarAn tasya samIpe preSayAmAsuH|


vidhavAnAM sarvvasvaM grasitvA chalena dIrghakAlaM prArthayante ca teSu sAvadhAnA bhavata, teSAmugradaNDo bhaviSyati|


sa mAnaveSu kasyacit pramANaM nApekSata yato manujAnAM madhye yadyadasti tattat sojAnAt|


pazcAt sa tRtIyavAraM pRSTavAn, he yUnasaH putra zimon tvaM kiM mayi prIyase? etadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitaro duHkhito bhUtvA'kathayat he prabho bhavataH kimapyagocaraM nAsti tvayyahaM prIye tad bhavAn jAnAti; tato yIzuravadat tarhi mama meSagaNaM pAlaya|


tadanantaraM kukarmmaNA labdhaM yanmUlyaM tena kSetramekaM krItam aparaM tasmin adhomukhe bhRmau patite sati tasyodarasya vidIrNatvAt sarvvA nADyo niragacchan|


he sarvvAntaryyAmin paramezvara, yihUdAH sevanapreritatvapadacyutaH


antaryyAmIzvaro yathAsmabhyaM tathA bhinnadezIyebhyaH pavitramAtmAnaM pradAya vizvAsena teSAm antaHkaraNAni pavitrANi kRtvA


ataeva vyavasthAnurUpaiH karmmabhiH kazcidapi prANIzvarasya sAkSAt sapuNyIkRto bhavituM na zakSyati yato vyavasthayA pApajJAnamAtraM jAyate|


aparam IzvarAbhimatarUpeNa pavitralokAnAM kRte nivedayati ya AtmA tasyAbhiprAyo'ntaryyAminA jJAyate|


ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuSmAbhi rvicAro na kriyatAM| prabhurAgatya timireNa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd ekaikasya prazaMsA bhaviSyati|


kintvIzvarasya sAkSAd bahumUlyakSamAzAntibhAvAkSayaratnena yukto gupta AntarikamAnava eva|


he yuvAnaH, yUyamapi prAcInalokAnAM vazyA bhavata sarvve ca sarvveSAM vazIbhUya namratAbharaNena bhUSitA bhavata, yataH,AtmAbhimAnilokAnAM vipakSo bhavatIzvaraH| kintu tenaiva namrebhyaH prasAdAd dIyate varaH|


tasyAH santAnAMzca mRtyunA haniSyAmi| tenAham antaHkaraNAnAM manasAJcAnusandhAnakArI yuSmAkamekaikasmai ca svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo jJAsyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos