Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 16:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 aparaJca yIzuH ziSyebhyonyAmekAM kathAM kathayAmAsa kasyacid dhanavato manuSyasya gRhakAryyAdhIze sampatterapavyaye'pavAdite sati

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरञ्च यीशुः शिष्येभ्योन्यामेकां कथां कथयामास कस्यचिद् धनवतो मनुष्यस्य गृहकार्य्याधीशे सम्पत्तेरपव्ययेऽपवादिते सति

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰঞ্চ যীশুঃ শিষ্যেভ্যোন্যামেকাং কথাং কথযামাস কস্যচিদ্ ধনৱতো মনুষ্যস্য গৃহকাৰ্য্যাধীশে সম্পত্তেৰপৱ্যযেঽপৱাদিতে সতি

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরঞ্চ যীশুঃ শিষ্যেভ্যোন্যামেকাং কথাং কথযামাস কস্যচিদ্ ধনৱতো মনুষ্যস্য গৃহকার্য্যাধীশে সম্পত্তেরপৱ্যযেঽপৱাদিতে সতি

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရဉ္စ ယီၑုး ၑိၐျေဘျောနျာမေကာံ ကထာံ ကထယာမာသ ကသျစိဒ် ဓနဝတော မနုၐျသျ ဂၖဟကာရျျာဓီၑေ သမ္ပတ္တေရပဝျယေ'ပဝါဒိတေ သတိ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparanjca yIzuH ziSyEbhyOnyAmEkAM kathAM kathayAmAsa kasyacid dhanavatO manuSyasya gRhakAryyAdhIzE sampattErapavyayE'pavAditE sati

Ver Capítulo Copiar




लूका 16:1
19 Referencias Cruzadas  

tadanantaraM sandhyAyAM satyAM saeva drAkSAkSetrapatiradhyakSaM gadivAn, kRSakAn AhUya zeSajanamArabhya prathamaM yAvat tebhyo bhRtiM dehi|


tataH prabhuH provAca, prabhuH samucitakAle nijaparivArArthaM bhojyapariveSaNAya yaM tatpade niyokSyati tAdRzo vizvAsyo boddhA karmmAdhIzaH kosti?


katipayAt kAlAt paraM sa kaniSThaputraH samastaM dhanaM saMgRhya dUradezaM gatvA duSTAcaraNena sarvvAM sampattiM nAzayAmAsa|


kintu tava yaH putro vezyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtre tasyaiva nimittaM puSTaM govatsaM mAritavAn|


eko dhanI manuSyaH zuklAni sUkSmANi vastrANi paryyadadhAt pratidinaM paritoSarUpeNAbhuMktApivacca|


tasya prabhustam AhUya jagAda, tvayi yAmimAM kathAM zRNomi sA kIdRzI? tvaM gRhakAryyAdhIzakarmmaNo gaNanAM darzaya gRhakAryyAdhIzapade tvaM na sthAsyasi|


tatonya Agatya kathayAmAsa, he prabho pazya tava yA mudrA ahaM vastre baddhvAsthApayaM seyaM|


prabhRtayo yA bahvyaH striyaH duSTabhUtebhyo rogebhyazca muktAH satyo nijavibhUtI rvyayitvA tamasevanta, tAH sarvvAstena sArddham Asan|


yato hetoradyakSeNezvarasya gRhAdyakSeNevAnindanIyena bhavitavyaM| tena svecchAcAriNA krodhinA pAnAsaktena prahArakeNa lobhinA vA na bhavitavyaM


yUyaM prArthayadhve kintu na labhadhve yato hetoH svasukhabhogeSu vyayArthaM ku prArthayadhve|


yena yo varo labdhastenaiva sa param upakarotR, itthaM yUyam Izvarasya bahuvidhaprasAdasyottamA bhANDAgArAdhipA bhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos