Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 15:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 hAritaM meSaM prAptoham ato heto rmayA sArddham Anandata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 हारितं मेषं प्राप्तोहम् अतो हेतो र्मया सार्द्धम् आनन्दत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 হাৰিতং মেষং প্ৰাপ্তোহম্ অতো হেতো ৰ্মযা সাৰ্দ্ধম্ আনন্দত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 হারিতং মেষং প্রাপ্তোহম্ অতো হেতো র্মযা সার্দ্ধম্ আনন্দত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဟာရိတံ မေၐံ ပြာပ္တောဟမ် အတော ဟေတော ရ္မယာ သာရ္ဒ္ဓမ် အာနန္ဒတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 hAritaM mESaM prAptOham atO hEtO rmayA sArddham Anandata|

Ver Capítulo Copiar




लूका 15:6
19 Referencias Cruzadas  

tataH paramezvarastasyAM mahAnugrahaM kRtavAn etat zrutvA samIpavAsinaH kuTumbAzcAgatya tayA saha mumudire|


tadvadahaM yuSmAn vyAharAmi, ekena pApinA manasi parivarttite, Izvarasya dUtAnAM madhyepyAnando jAyate|


yato mama putroyam amriyata punarajIvId hAritazca labdhobhUt tatasta Ananditum Arebhire|


tasyoddezaM prApya hRSTamanAstaM skandhe nidhAya svasthAnam AnIya bandhubAndhavasamIpavAsina AhUya vakti,


tadvadahaM yuSmAn vadAmi, yeSAM manaHparAvarttanasya prayojanaM nAsti, tAdRzaikonazatadhArmmikakAraNAd ya AnandastasmAd ekasya manaHparivarttinaH pApinaH kAraNAt svarge 'dhikAnando jAyate|


ahaM yadyad AdizAmi tattadeva yadi yUyam Acarata tarhi yUyameva mama mitrANi|


yo janaH kanyAM labhate sa eva varaH kintu varasya sannidhau daNDAyamAnaM tasya yanmitraM tena varasya zabde zrute'tIvAhlAdyate mamApi tadvad AnandasiddhirjAtA|


tato barNabbAstatra upasthitaH san IzvarasyAnugrahasya phalaM dRSTvA sAnando jAtaH,


te maNDalyA preritAH santaH phaiNIkIzomirondezAbhyAM gatvA bhinnadezIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|


yati vArAn yuSmAkaM smarAmi tati vArAn A prathamAd adya yAvad


yuSmAkaM vizvAsArthakAya balidAnAya sevanAya ca yadyapyahaM niveditavyo bhaveyaM tathApi tenAnandAmi sarvveSAM yuSmAkam AnandasyAMzI bhavAmi ca|


he madIyAnandamukuTasvarUpAH priyatamA abhISTatamA bhrAtaraH, he mama snehapAtrAH, yUyam itthaM pabhau sthirAstiSThata|


yato'smAkaM kA pratyAzA ko vAnandaH kiM vA zlAghyakirITaM? asmAkaM prabho ryIzukhrISTasyAgamanakAle tatsammukhasthA yUyaM kiM tanna bhaviSyatha?


pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Izvarasya prajA Adhve| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA Adhve|


yataH pUrvvaM yUyaM bhramaNakArimeSA ivAdhvaM kintvadhunA yuSmAkam AtmanAM pAlakasyAdhyakSasya ca samIpaM pratyAvarttitAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos