Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 15:22 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 kintu tasya pitA nijadAsAn Adideza, sarvvottamavastrANyAnIya paridhApayatainaM haste cAGgurIyakam arpayata pAdayozcopAnahau samarpayata;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 किन्तु तस्य पिता निजदासान् आदिदेश, सर्व्वोत्तमवस्त्राण्यानीय परिधापयतैनं हस्ते चाङ्गुरीयकम् अर्पयत पादयोश्चोपानहौ समर्पयत;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিন্তু তস্য পিতা নিজদাসান্ আদিদেশ, সৰ্ৱ্ৱোত্তমৱস্ত্ৰাণ্যানীয পৰিধাপযতৈনং হস্তে চাঙ্গুৰীযকম্ অৰ্পযত পাদযোশ্চোপানহৌ সমৰ্পযত;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিন্তু তস্য পিতা নিজদাসান্ আদিদেশ, সর্ৱ্ৱোত্তমৱস্ত্রাণ্যানীয পরিধাপযতৈনং হস্তে চাঙ্গুরীযকম্ অর্পযত পাদযোশ্চোপানহৌ সমর্পযত;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိန္တု တသျ ပိတာ နိဇဒါသာန် အာဒိဒေၑ, သရွွောတ္တမဝသ္တြာဏျာနီယ ပရိဓာပယတဲနံ ဟသ္တေ စာင်္ဂုရီယကမ် အရ္ပယတ ပါဒယောၑ္စောပါနဟော် သမရ္ပယတ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kintu tasya pitA nijadAsAn AdidEza, sarvvOttamavastrANyAnIya paridhApayatainaM hastE cAggurIyakam arpayata pAdayOzcOpAnahau samarpayata;

Ver Capítulo Copiar




लूका 15:22
30 Referencias Cruzadas  

tadA putra uvAca, he pitar Izvarasya tava ca viruddhaM pApamakaravaM, tava putra_iti vikhyAto bhavituM na yogyosmi ca|


puSTaM govatsam AnIya mArayata ca taM bhuktvA vayam AnandAma|


yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaM sukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata|


yIzukhrISTe vizvAsakaraNAd IzvareNa dattaM tat puNyaM sakaleSu prakAzitaM sat sarvvAn vizvAsinaH prati varttate|


yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yena bhAvenezvaraM pitaH pitariti procya sambodhayatha tAdRzaM dattakaputratvabhAvam prApnuta|


yUyaM yAvanto lokAH khrISTe majjitA abhavata sarvve khrISTaM parihitavantaH|


zAnteH suvArttayA jAtam utsAhaM pAdukAyugalaM pade samarpya tiSThata|


paridhAnAya tasyai ca dattaH zubhraH sucelakaH||


yasya zrotraM vidyate sa samitIH pratyucyamAnAm AtmanaH kathAM zRNotu| yo jano jayati tasmA ahaM guptamAnnAM bhoktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastare nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyena kenApyavagamyate|


tvaM yad dhanI bhavestadarthaM matto vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzeta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavet tadarthaM cakSurlepanAyAJjanaM mattaH krINIhIti mama mantraNA|


tatasteSAm ekaikasmai zubhraH paricchado 'dAyi vAgiyaJcAkathyata yUyamalpakAlam arthato yuSmAkaM ye sahAdAsA bhrAtaro yUyamiva ghAniSyante teSAM saMkhyA yAvat sampUrNatAM na gacchati tAvad viramata|


tataH paraM sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvadezIyAnAM sarvvabhASAvAdinAJca mahAlokAraNyaM mayA dRSTaM, tAn gaNayituM kenApi na zakyaM, te ca zubhraparicchadaparihitAH santaH karaizca tAlavRntAni vahantaH siMhAsanasya meSazAvakasya cAntike tiSThanti,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos