Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 13:19 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 yat sarSapabIjaM gRhItvA kazcijjana udyAna uptavAn tad bIjamaGkuritaM sat mahAvRkSo'jAyata, tatastasya zAkhAsu vihAyasIyavihagA Agatya nyUSuH, tadrAjyaM tAdRzena sarSapabIjena tulyaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 यत् सर्षपबीजं गृहीत्वा कश्चिज्जन उद्यान उप्तवान् तद् बीजमङ्कुरितं सत् महावृक्षोऽजायत, ततस्तस्य शाखासु विहायसीयविहगा आगत्य न्यूषुः, तद्राज्यं तादृशेन सर्षपबीजेन तुल्यं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যৎ সৰ্ষপবীজং গৃহীৎৱা কশ্চিজ্জন উদ্যান উপ্তৱান্ তদ্ বীজমঙ্কুৰিতং সৎ মহাৱৃক্ষোঽজাযত, ততস্তস্য শাখাসু ৱিহাযসীযৱিহগা আগত্য ন্যূষুঃ, তদ্ৰাজ্যং তাদৃশেন সৰ্ষপবীজেন তুল্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যৎ সর্ষপবীজং গৃহীৎৱা কশ্চিজ্জন উদ্যান উপ্তৱান্ তদ্ বীজমঙ্কুরিতং সৎ মহাৱৃক্ষোঽজাযত, ততস্তস্য শাখাসু ৱিহাযসীযৱিহগা আগত্য ন্যূষুঃ, তদ্রাজ্যং তাদৃশেন সর্ষপবীজেন তুল্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယတ် သရ္ၐပဗီဇံ ဂၖဟီတွာ ကၑ္စိဇ္ဇန ဥဒျာန ဥပ္တဝါန် တဒ် ဗီဇမင်္ကုရိတံ သတ် မဟာဝၖက္ၐော'ဇာယတ, တတသ္တသျ ၑာခါသု ဝိဟာယသီယဝိဟဂါ အာဂတျ နျူၐုး, တဒြာဇျံ တာဒၖၑေန သရ္ၐပဗီဇေန တုလျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yat sarSapabIjaM gRhItvA kazcijjana udyAna uptavAn tad bIjamagkuritaM sat mahAvRkSO'jAyata, tatastasya zAkhAsu vihAyasIyavihagA Agatya nyUSuH, tadrAjyaM tAdRzEna sarSapabIjEna tulyaM|

Ver Capítulo Copiar




लूका 13:19
38 Referencias Cruzadas  

yIzunA te proktAH, yuSmAkamapratyayAt;


punaH so'kathayad IzvararAjyaM kena samaM? kena vastunA saha vA tadupamAsyAmi?


prabhuruvAca, yadi yuSmAkaM sarSapaikapramANo vizvAsosti tarhi tvaM samUlamutpATito bhUtvA samudre ropito bhava kathAyAm etasyAm etaduDumbarAya kathitAyAM sa yuSmAkamAjJAvaho bhaviSyati|


tataH paraM ye sAnandAstAM kathAm agRhlan te majjitA abhavan| tasmin divase prAyeNa trINi sahasrANi lokAsteSAM sapakSAH santaH


iti zrutvA te prabhuM dhanyaM procya vAkyamidam abhASanta, he bhrAta ryihUdIyAnAM madhye bahusahasrANi lokA vizvAsina Asate kintu te sarvve vyavasthAmatAcAriNa etat pratyakSaM pazyasi|


tathApi ye lokAstayorupadezam azRNvan teSAM prAyeNa paJcasahasrANi janA vyazvasan|


kevalaM tAnyeva vinAnyasya kasyacit karmmaNo varNanAM karttuM pragalbho na bhavAmi| tasmAt A yirUzAlama illUrikaM yAvat sarvvatra khrISTasya susaMvAdaM prAcArayaM|


anantaraM saptadUtena tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagato yadyad rAjyaM tadadhunAbhavat| asmatprabhostadIyAbhiSiktasya tArakasya ca| tena cAnantakAlIyaM rAjatvaM prakariSyate||


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos