Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 12:48 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

48 kintu yo jano'jJAtvA prahArArhaM karmma karoti solpaprahArAn prApsyati| yato yasmai bAhulyena dattaM tasmAdeva bAhulyena grahISyate, mAnuSA yasya nikaTe bahu samarpayanti tasmAd bahu yAcante|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

48 किन्तु यो जनोऽज्ञात्वा प्रहारार्हं कर्म्म करोति सोल्पप्रहारान् प्राप्स्यति। यतो यस्मै बाहुल्येन दत्तं तस्मादेव बाहुल्येन ग्रहीष्यते, मानुषा यस्य निकटे बहु समर्पयन्ति तस्माद् बहु याचन्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 কিন্তু যো জনোঽজ্ঞাৎৱা প্ৰহাৰাৰ্হং কৰ্ম্ম কৰোতি সোল্পপ্ৰহাৰান্ প্ৰাপ্স্যতি| যতো যস্মৈ বাহুল্যেন দত্তং তস্মাদেৱ বাহুল্যেন গ্ৰহীষ্যতে, মানুষা যস্য নিকটে বহু সমৰ্পযন্তি তস্মাদ্ বহু যাচন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 কিন্তু যো জনোঽজ্ঞাৎৱা প্রহারার্হং কর্ম্ম করোতি সোল্পপ্রহারান্ প্রাপ্স্যতি| যতো যস্মৈ বাহুল্যেন দত্তং তস্মাদেৱ বাহুল্যেন গ্রহীষ্যতে, মানুষা যস্য নিকটে বহু সমর্পযন্তি তস্মাদ্ বহু যাচন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 ကိန္တု ယော ဇနော'ဇ္ဉာတွာ ပြဟာရာရှံ ကရ္မ္မ ကရောတိ သောလ္ပပြဟာရာန် ပြာပ္သျတိ၊ ယတော ယသ္မဲ ဗာဟုလျေန ဒတ္တံ တသ္မာဒေဝ ဗာဟုလျေန ဂြဟီၐျတေ, မာနုၐာ ယသျ နိကဋေ ဗဟု သမရ္ပယန္တိ တသ္မာဒ် ဗဟု ယာစန္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 kintu yO janO'jnjAtvA prahArArhaM karmma karOti sOlpaprahArAn prApsyati| yatO yasmai bAhulyEna dattaM tasmAdEva bAhulyEna grahISyatE, mAnuSA yasya nikaTE bahu samarpayanti tasmAd bahu yAcantE|

Ver Capítulo Copiar




लूका 12:48
21 Referencias Cruzadas  

yasmAd yasyAntike varddhate, tasmAyeva dAyiSyate, tasmAt tasya bAhulyaM bhaviSyati, kintu yasyAntike na varddhate, tasya yat kiJcanAste, tadapi tasmAd AdAyiSyate|


hanta kapaTina upAdhyAyAH phirUzinazca, yUyamekaM svadharmmAvalambinaM karttuM sAgaraM bhUmaNDalaJca pradakSiNIkurutha,


tadA pitaraH papraccha, he prabho bhavAn kimasmAn uddizya kiM sarvvAn uddizya dRSTAntakathAmimAM vadati?


ahaM pRthivyAm anaikyarUpaM vahni nikSeptum Agatosmi, sa ced idAnImeva prajvalati tatra mama kA cintA?


tasya prabhustam AhUya jagAda, tvayi yAmimAM kathAM zRNomi sA kIdRzI? tvaM gRhakAryyAdhIzakarmmaNo gaNanAM darzaya gRhakAryyAdhIzapade tvaM na sthAsyasi|


teSAM sannidhim Agatya yadyahaM nAkathayiSyaM tarhi teSAM pApaM nAbhaviSyat kintvadhunA teSAM pApamAcchAdayitum upAyo nAsti|


teSAM pUrvvIyalokAnAm ajJAnatAM pratIzvaro yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum AjJApayati,


tathA saccidAnandezvarasya yo vibhavayuktaH susaMvAdo mayi samarpitastadanuyAyihitopadezasya viparItaM yat kiJcid bhavati tadviruddhA sA vyavastheti tadgrAhiNA jJAtavyaM|


yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tena vizvAsyo 'manye paricArakatve nyayujye ca| tad avizvAsAcaraNam ajJAnena mayA kRtamiti hetorahaM tenAnukampito'bhavaM|


he tImathiya, tvam upanidhiM gopaya kAlpanikavidyAyA apavitraM pralApaM virodhoktiJca tyaja ca,


niSkapaTa Izvara AdikAlAt pUrvvaM tat jIvanaM pratijJAtavAn svanirUpitasamaye ca ghoSaNayA tat prakAzitavAn|


he mama bhrAtaraH, zikSakairasmAbhi rgurutaradaNDo lapsyata iti jJAtvA yUyam aneke zikSakA mA bhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos