Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 12:42 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

42 tataH prabhuH provAca, prabhuH samucitakAle nijaparivArArthaM bhojyapariveSaNAya yaM tatpade niyokSyati tAdRzo vizvAsyo boddhA karmmAdhIzaH kosti?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

42 ततः प्रभुः प्रोवाच, प्रभुः समुचितकाले निजपरिवारार्थं भोज्यपरिवेषणाय यं तत्पदे नियोक्ष्यति तादृशो विश्वास्यो बोद्धा कर्म्माधीशः कोस्ति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 ততঃ প্ৰভুঃ প্ৰোৱাচ, প্ৰভুঃ সমুচিতকালে নিজপৰিৱাৰাৰ্থং ভোজ্যপৰিৱেষণায যং তৎপদে নিযোক্ষ্যতি তাদৃশো ৱিশ্ৱাস্যো বোদ্ধা কৰ্ম্মাধীশঃ কোস্তি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 ততঃ প্রভুঃ প্রোৱাচ, প্রভুঃ সমুচিতকালে নিজপরিৱারার্থং ভোজ্যপরিৱেষণায যং তৎপদে নিযোক্ষ্যতি তাদৃশো ৱিশ্ৱাস্যো বোদ্ধা কর্ম্মাধীশঃ কোস্তি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 တတး ပြဘုး ပြောဝါစ, ပြဘုး သမုစိတကာလေ နိဇပရိဝါရာရ္ထံ ဘောဇျပရိဝေၐဏာယ ယံ တတ္ပဒေ နိယောက္ၐျတိ တာဒၖၑော ဝိၑွာသျော ဗောဒ္ဓါ ကရ္မ္မာဓီၑး ကောသ္တိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 tataH prabhuH prOvAca, prabhuH samucitakAlE nijaparivArArthaM bhOjyaparivESaNAya yaM tatpadE niyOkSyati tAdRzO vizvAsyO bOddhA karmmAdhIzaH kOsti?

Ver Capítulo Copiar




लूका 12:42
29 Referencias Cruzadas  

tadAnIM sa kathitavAn, nijabhANDAgArAt navInapurAtanAni vastUni nirgamayati yo gRhasthaH sa iva svargarAjyamadhi zikSitAH svarva upadeSTAraH|


tadanantaraM sandhyAyAM satyAM saeva drAkSAkSetrapatiradhyakSaM gadivAn, kRSakAn AhUya zeSajanamArabhya prathamaM yAvat tebhyo bhRtiM dehi|


prabhurAgatya yam etAdRze karmmaNi pravRttaM drakSyati saeva dAso dhanyaH|


prabhustAM vilokya sAnukampaH kathayAmAsa, mA rodIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;


sa svaziSyANAM dvau janAvAhUya yIzuM prati vakSyamANaM vAkyaM vaktuM preSayAmAsa, yasyAgamanam apekSya tiSThAmo vayaM kiM sa eva janastvaM? kiM vayamanyamapekSya sthAsyAmaH?


yUyaM sveSu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayuGkta tatsarvvasmin sAvadhAnA bhavata, ya samAjaJca prabhu rnijaraktamUlyena krItavAna tam avata,


yadi vA vilambeya tarhIzvarasya gRhe 'rthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amarezvarasya samitau tvayA kIdRza AcAraH karttavyastat jJAtuM zakSyate|


ye prAJcaH samitiM samyag adhitiSThanti vizeSata IzvaravAkyenopadezena ca ye yatnaM vidadhate te dviguNasyAdarasya yogyA mAnyantAM|


tvaM vAkyaM ghoSaya kAle'kAle cotsuko bhava pUrNayA sahiSNutayA zikSayA ca lokAn prabodhaya bhartsaya vinayasva ca|


yato hetoradyakSeNezvarasya gRhAdyakSeNevAnindanIyena bhavitavyaM| tena svecchAcAriNA krodhinA pAnAsaktena prahArakeNa lobhinA vA na bhavitavyaM


yUyaM svanAyakAnAm AjJAgrAhiNo vazyAzca bhavata yato yairupanidhiH pratidAtavyastAdRzA lokA iva te yuSmadIyAtmanAM rakSaNArthaM jAgrati, ataste yathA sAnandAstat kuryyu rna ca sArttasvarA atra yatadhvaM yatasteSAm Arttasvaro yuSmAkam iSTajanako na bhavet|


yuSmAkaM ye nAyakA yuSmabhyam Izvarasya vAkyaM kathitavantaste yuSmAbhiH smaryyantAM teSAm AcArasya pariNAmam Alocya yuSmAbhisteSAM vizvAso'nukriyatAM|


mUsAzca vakSyamANAnAM sAkSI bhRtya iva tasya sarvvaparijanamadhye vizvAsyo'bhavat kintu khrISTastasya parijanAnAmadhyakSa iva|


yena yo varo labdhastenaiva sa param upakarotR, itthaM yUyam Izvarasya bahuvidhaprasAdasyottamA bhANDAgArAdhipA bhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos