Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 12:19 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 aparaM nijamano vadiSyAmi, he mano bahuvatsarArthaM nAnAdravyANi saJcitAni santi vizrAmaM kuru bhuktvA pItvA kautukaJca kuru| kintvIzvarastam avadat,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरं निजमनो वदिष्यामि, हे मनो बहुवत्सरार्थं नानाद्रव्याणि सञ्चितानि सन्ति विश्रामं कुरु भुक्त्वा पीत्वा कौतुकञ्च कुरु। किन्त्वीश्वरस्तम् अवदत्,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰং নিজমনো ৱদিষ্যামি, হে মনো বহুৱৎসৰাৰ্থং নানাদ্ৰৱ্যাণি সঞ্চিতানি সন্তি ৱিশ্ৰামং কুৰু ভুক্ত্ৱা পীৎৱা কৌতুকঞ্চ কুৰু| কিন্ত্ৱীশ্ৱৰস্তম্ অৱদৎ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরং নিজমনো ৱদিষ্যামি, হে মনো বহুৱৎসরার্থং নানাদ্রৱ্যাণি সঞ্চিতানি সন্তি ৱিশ্রামং কুরু ভুক্ত্ৱা পীৎৱা কৌতুকঞ্চ কুরু| কিন্ত্ৱীশ্ৱরস্তম্ অৱদৎ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရံ နိဇမနော ဝဒိၐျာမိ, ဟေ မနော ဗဟုဝတ္သရာရ္ထံ နာနာဒြဝျာဏိ သဉ္စိတာနိ သန္တိ ဝိၑြာမံ ကုရု ဘုက္တွာ ပီတွာ ကော်တုကဉ္စ ကုရု၊ ကိန္တွီၑွရသ္တမ် အဝဒတ်,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparaM nijamanO vadiSyAmi, hE manO bahuvatsarArthaM nAnAdravyANi sanjcitAni santi vizrAmaM kuru bhuktvA pItvA kautukanjca kuru| kintvIzvarastam avadat,

Ver Capítulo Copiar




लूका 12:19
39 Referencias Cruzadas  

tatovadad itthaM kariSyAmi, mama sarvvabhANDAgArANi bhaGktvA bRhadbhANDAgArANi nirmmAya tanmadhye sarvvaphalAni dravyANi ca sthApayiSyAmi|


eko dhanI manuSyaH zuklAni sUkSmANi vastrANi paryyadadhAt pratidinaM paritoSarUpeNAbhuMktApivacca|


ataeva viSamAzanena pAnena ca sAMmArikacintAbhizca yuSmAkaM citteSu matteSu taddinam akasmAd yuSmAn prati yathA nopatiSThati tadarthaM sveSu sAvadhAnAstiSThata|


iphiSanagare vanyapazubhiH sArddhaM yadi laukikabhAvAt mayA yuddhaM kRtaM tarhi tena mama ko lAbhaH? mRtAnAm utthiti ryadi na bhavet tarhi, kurmmo bhojanapAne'dya zvastu mRtyu rbhaviSyati|


teSAM zeSadazA sarvvanAza udarazcezvaro lajjA ca zlAghA pRthivyAJca lagnaM manaH|


kintu yA vidhavA sukhabhogAsaktA sA jIvatyapi mRtA bhavati|


ihaloke ye dhaninaste cittasamunnatiM capale dhane vizvAsaJca na kurvvatAM kintu bhogArtham asmabhyaM pracuratvena sarvvadAtA


vizvAsaghAtakA duHsAhasino darpadhmAtA IzvarApremiNaH kintu sukhapremiNo


yUyaM pRthivyAM sukhabhogaM kAmukatAJcAritavantaH, mahAbhojasya dina iva nijAntaHkaraNAni paritarpitavantazca|


AyuSo yaH samayo vyatItastasmin yuSmAbhi ryad devapUjakAnAm icchAsAdhanaM kAmakutsitAbhilASamadyapAnaraGgarasamattatAghRNArhadevapUjAcaraNaJcAkAri tena bAhulyaM|


tayA yAtmazlAghA yazca sukhabhogaH kRtastayo rdviguNau yAtanAzokau tasyai datta, yataH sA svakIyAntaHkaraNe vadati, rAjJIvad upaviSTAhaM nAnAthA na ca zokavit|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos