Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 12:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 tadAnIM lokAH sahasraM sahasram Agatya samupasthitAstata ekaiko 'nyeSAmupari patitum upacakrame; tadA yIzuH ziSyAn babhASe, yUyaM phirUzinAM kiNvarUpakApaTye vizeSeNa sAvadhAnAstiSThata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 तदानीं लोकाः सहस्रं सहस्रम् आगत्य समुपस्थितास्तत एकैको ऽन्येषामुपरि पतितुम् उपचक्रमे; तदा यीशुः शिष्यान् बभाषे, यूयं फिरूशिनां किण्वरूपकापट्ये विशेषेण सावधानास्तिष्ठत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তদানীং লোকাঃ সহস্ৰং সহস্ৰম্ আগত্য সমুপস্থিতাস্তত একৈকো ঽন্যেষামুপৰি পতিতুম্ উপচক্ৰমে; তদা যীশুঃ শিষ্যান্ বভাষে, যূযং ফিৰূশিনাং কিণ্ৱৰূপকাপট্যে ৱিশেষেণ সাৱধানাস্তিষ্ঠত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তদানীং লোকাঃ সহস্রং সহস্রম্ আগত্য সমুপস্থিতাস্তত একৈকো ঽন্যেষামুপরি পতিতুম্ উপচক্রমে; তদা যীশুঃ শিষ্যান্ বভাষে, যূযং ফিরূশিনাং কিণ্ৱরূপকাপট্যে ৱিশেষেণ সাৱধানাস্তিষ্ঠত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တဒါနီံ လောကား သဟသြံ သဟသြမ် အာဂတျ သမုပသ္ထိတာသ္တတ ဧကဲကော 'နျေၐာမုပရိ ပတိတုမ် ဥပစကြမေ; တဒါ ယီၑုး ၑိၐျာန် ဗဘာၐေ, ယူယံ ဖိရူၑိနာံ ကိဏွရူပကာပဋျေ ဝိၑေၐေဏ သာဝဓာနာသ္တိၐ္ဌတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tadAnIM lOkAH sahasraM sahasram Agatya samupasthitAstata EkaikO 'nyESAmupari patitum upacakramE; tadA yIzuH ziSyAn babhASE, yUyaM phirUzinAM kiNvarUpakApaTyE vizESENa sAvadhAnAstiSThata|

Ver Capítulo Copiar




लूका 12:1
18 Referencias Cruzadas  

vata kapaTino'dhyApakAH phirUzinazca lokAyat zmazAnam anupalabhya tadupari gacchanti yUyam tAdRgaprakAzitazmazAnavAd bhavatha|


re re kapaTina AkAzasya bhUmyAzca lakSaNaM boddhuM zaknutha,


anantaraM yIzurekadA gineSarathdasya tIra uttiSThati, tadA lokA IzvarIyakathAM zrotuM tadupari prapatitAH|


tathApi yIzoH sukhyAti rbahu vyAptumArebhe kiJca tasya kathAM zrotuM svIyarogebhyo moktuJca lokA AjagmuH|


tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasaGgho yihUdAdezAd yirUzAlamazca soraH sIdonazca jaladhe rodhaso jananihAzca etya tasya kathAzravaNArthaM rogamuktyarthaJca tasya samIpe tasthuH|


iti zrutvA te prabhuM dhanyaM procya vAkyamidam abhASanta, he bhrAta ryihUdIyAnAM madhye bahusahasrANi lokA vizvAsina Asate kintu te sarvve vyavasthAmatAcAriNa etat pratyakSaM pazyasi|


yato'haM yad yat jJApitastadanusArAt yuSmAsu mukhyAM yAM zikSAM samArpayaM seyaM, zAstrAnusArAt khrISTo'smAkaM pApamocanArthaM prANAn tyaktavAn,


kintu sIyonparvvato 'marezvarasya nagaraM svargasthayirUzAlamam ayutAni divyadUtAH


kintUrddhvAd AgataM yat jJAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandheyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTaJca bhavati|


sarvvAn dveSAn sarvvAMzca chalAn kApaTyAnIrSyAH samastaglAnikathAzca dUrIkRtya


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos