Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 11:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 ataH kAraNAt kathayAmi, yAcadhvaM tato yuSmabhyaM dAsyate, mRgayadhvaM tata uddezaM prApsyatha, dvAram Ahata tato yuSmabhyaM dvAraM mokSyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 अतः कारणात् कथयामि, याचध्वं ततो युष्मभ्यं दास्यते, मृगयध्वं तत उद्देशं प्राप्स्यथ, द्वारम् आहत ततो युष्मभ्यं द्वारं मोक्ष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অতঃ কাৰণাৎ কথযামি, যাচধ্ৱং ততো যুষ্মভ্যং দাস্যতে, মৃগযধ্ৱং তত উদ্দেশং প্ৰাপ্স্যথ, দ্ৱাৰম্ আহত ততো যুষ্মভ্যং দ্ৱাৰং মোক্ষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অতঃ কারণাৎ কথযামি, যাচধ্ৱং ততো যুষ্মভ্যং দাস্যতে, মৃগযধ্ৱং তত উদ্দেশং প্রাপ্স্যথ, দ্ৱারম্ আহত ততো যুষ্মভ্যং দ্ৱারং মোক্ষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတး ကာရဏာတ် ကထယာမိ, ယာစဓွံ တတော ယုၐ္မဘျံ ဒါသျတေ, မၖဂယဓွံ တတ ဥဒ္ဒေၑံ ပြာပ္သျထ, ဒွါရမ် အာဟတ တတော ယုၐ္မဘျံ ဒွါရံ မောက္ၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 ataH kAraNAt kathayAmi, yAcadhvaM tatO yuSmabhyaM dAsyatE, mRgayadhvaM tata uddEzaM prApsyatha, dvAram Ahata tatO yuSmabhyaM dvAraM mOkSyatE|

Ver Capítulo Copiar




लूका 11:9
40 Referencias Cruzadas  

tathA vizvasya prArthya yuSmAbhi ryad yAciSyate, tadeva prApsyate|


etayoH putrayo rmadhye piturabhimataM kena pAlitaM? yuSmAbhiH kiM budhyate? tataste pratyUcuH, prathamena puुtreNa| tadAnIM yIzustAnuvAca, ahaM yuSmAn tathyaM vadAmi, caNDAlA gaNikAzca yuSmAkamagrata Izvarasya rAjyaM pravizanti|


tathApyahaM yuSmAn vadAmi, sulemAn tAdRg aizvaryyavAnapi tatpuSpamiva vibhUSito nAsIt|


ato hetorahaM yuSmAn vacmi, prArthanAkAle yadyadAkAMkSiSyadhve tattadavazyaM prApsyatha, itthaM vizvasita, tataH prApsyatha|


yuSmAnahaM yad vadAmi tadeva sarvvAn vadAmi, jAgaritAstiSThateti|


yo yAcate sa prApnoti, yo mRgayate sa evoddezaM prApnoti, yo dvAram Ahanti tadarthaM dvAraM mocyate|


yathA putreNa pitu rmahimA prakAzate tadarthaM mama nAma procya yat prArthayiSyadhve tat saphalaM kariSyAmi|


yUyaM mAM rocitavanta iti na, kintvahameva yuSmAn rocitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma procya pitaraM yat kiJcid yAciSyadhve tadeva sa yuSmabhyaM dAsyati|


yadi yUyaM mayi tiSThatha mama kathA ca yuSmAsu tiSThati tarhi yad vAJchitvA yAciSyadhve yuSmAkaM tadeva saphalaM bhaviSyati|


tato yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dehi ya itthaM tvAM yAcate sa vA ka iti cedajJAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM toyamadAsyat|


vastutastu ye janA dhairyyaM dhRtvA satkarmma kurvvanto mahimA satkAro'maratvaJcaitAni mRgayante tebhyo'nantAyu rdAsyati|


tenoktametat, saMzroSyAmi zubhe kAle tvadIyAM prArthanAm ahaM| upakAraM kariSyAmi paritrANadine tava| pazyatAyaM zubhakAlaH pazyatedaM trANadinaM|


kintu vizvAsaM vinA ko'pIzvarAya rocituM na zaknoti yata Izvaro'sti svAnveSilokebhyaH puraskAraM dadAti cetikathAyAm IzvarazaraNAgatai rvizvasitavyaM|


ataeva kRpAM grahItuM prayojanIyopakArArtham anugrahaM prAptuJca vayam utsAhenAnugrahasiMhAsanasya samIpaM yAmaH|


yuSmAkaM kasyApi jJAnAbhAvo yadi bhavet tarhi ya IzvaraH saralabhAvena tiraskAraJca vinA sarvvebhyo dadAti tataH sa yAcatAM tatastasmai dAyiSyate|


tasmAd vizvAsajAtaprArthanayA sa rogI rakSAM yAsyati prabhuzca tam utthApayiSyati yadi ca kRtapApo bhavet tarhi sa taM kSamiSyate|


yacca prArthayAmahe tat tasmAt prApnumaH, yato vayaM tasyAjJAH pAlayAmastasya sAkSAt tuSTijanakam AcAraM kurmmazca|


aparam avaziSTAn thuyAtIrasthalokAn arthato yAvantastAM zikSAM na dhArayanti ye ca kaizcit zayatAnasya gambhIrArthA ucyante tAn ye nAvagatavantastAnahaM vadAmi yuSmAsu kamapyaparaM bhAraM nAropayiSyAmi;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos