Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 11:32 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

32 aparaJca vicArasamaye nInivIyalokA api varttamAnakAlikAnAM lokAnAM vaiparItyena protthAya tAn doSiNaH kariSyanti, yato hetoste yUnaso vAkyAt cittAni parivarttayAmAsuH kintu pazyata yUnasotigurutara eko jano'smin sthAne vidyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

32 अपरञ्च विचारसमये नीनिवीयलोका अपि वर्त्तमानकालिकानां लोकानां वैपरीत्येन प्रोत्थाय तान् दोषिणः करिष्यन्ति, यतो हेतोस्ते यूनसो वाक्यात् चित्तानि परिवर्त्तयामासुः किन्तु पश्यत यूनसोतिगुरुतर एको जनोऽस्मिन् स्थाने विद्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 অপৰঞ্চ ৱিচাৰসমযে নীনিৱীযলোকা অপি ৱৰ্ত্তমানকালিকানাং লোকানাং ৱৈপৰীত্যেন প্ৰোত্থায তান্ দোষিণঃ কৰিষ্যন্তি, যতো হেতোস্তে যূনসো ৱাক্যাৎ চিত্তানি পৰিৱৰ্ত্তযামাসুঃ কিন্তু পশ্যত যূনসোতিগুৰুতৰ একো জনোঽস্মিন্ স্থানে ৱিদ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 অপরঞ্চ ৱিচারসমযে নীনিৱীযলোকা অপি ৱর্ত্তমানকালিকানাং লোকানাং ৱৈপরীত্যেন প্রোত্থায তান্ দোষিণঃ করিষ্যন্তি, যতো হেতোস্তে যূনসো ৱাক্যাৎ চিত্তানি পরিৱর্ত্তযামাসুঃ কিন্তু পশ্যত যূনসোতিগুরুতর একো জনোঽস্মিন্ স্থানে ৱিদ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 အပရဉ္စ ဝိစာရသမယေ နီနိဝီယလောကာ အပိ ဝရ္တ္တမာနကာလိကာနာံ လောကာနာံ ဝဲပရီတျေန ပြောတ္ထာယ တာန် ဒေါၐိဏး ကရိၐျန္တိ, ယတော ဟေတောသ္တေ ယူနသော ဝါကျာတ် စိတ္တာနိ ပရိဝရ္တ္တယာမာသုး ကိန္တု ပၑျတ ယူနသောတိဂုရုတရ ဧကော ဇနော'သ္မိန် သ္ထာနေ ဝိဒျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 aparanjca vicArasamayE nInivIyalOkA api varttamAnakAlikAnAM lOkAnAM vaiparItyEna prOtthAya tAn dOSiNaH kariSyanti, yatO hEtOstE yUnasO vAkyAt cittAni parivarttayAmAsuH kintu pazyata yUnasOtigurutara EkO janO'smin sthAnE vidyatE|

Ver Capítulo Copiar




लूका 11:32
9 Referencias Cruzadas  

tadA sa pratyuktavAn, duSTo vyabhicArI ca vaMzo lakSma mRgayate, kintu bhaviSyadvAdino yUnaso lakSma vihAyAnyat kimapi lakSma te na pradarzayiSyante|


aparaM nInivIyA mAnavA vicAradina etadvaMzIyAnAM pratikUlam utthAya tAn doSiNaH kariSyanti, yasmAtte yUnasa upadezAt manAMsi parAvarttayAJcakrire, kintvatra yUnasopi gurutara eka Aste|


vicArasamaye idAnIntanalokAnAM prAtikUlyena dakSiNadezIyA rAjJI protthAya tAn doSiNaH kariSyati, yataH sA rAjJI sulemAna upadezakathAM zrotuM pRthivyAH sImAta Agacchat kintu pazyata sulemAnopi gurutara eko jano'smin sthAne vidyate|


aparam asmAkaM tAdRzamahAyAjakasya prayojanamAsId yaH pavitro 'hiMsako niSkalaGkaH pApibhyo bhinnaH svargAdapyuccIkRtazca syAt|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos